________________
द्वितीयो लम्भः ६४६. अथ महाहे रत्नशिलाघटिततले स्फटिकदृषदुपरचितभितिभासुरे वासरालोकपरिभाविमहेन्द्रनीलनिमिताक्षणभुवि दुग्धजलधिफेनधवलवितानविभ्राजिनि विराजमानसरस्वतीप्रतिमाञ्चितचित्रपटे संचितसकलग्रन्थकोशे कोशनिहितनैकशनिस्त्रिशनिरन्तरे स्तबरकनिचोलचुम्बितचारुचापदण्डे कुण्डलितशिखरमनोहरचण्डयष्टिनि निष्टप्तहाटकघटितदण्डकान्तकुन्ते प्रान्त- ५ पुजितनिशितशरप्रकरे प्रासतोमरभिण्डिपाल प्रमुख निखिलायुधनि र वकाशितखलू रिकोद्देशे कुशेशयासनकुटुम्बिनीकोशगृह इव दृश्यमाने महति विद्यामण्डपे पाण्डित्यपयोधिपारदृश्वना विश्रुतप्रभावेण
६४६. अथेति-अथ सिद्धमातृकाग्रहणानन्तरं महाहे महाश्रेष्टे रत्नशिलामिघटितं खचितं तसं . यस्य तस्मिन् 'स्वरूपानुर्धयोस्तलम्' इत्यमरः स्फरिकदृषद्भिः श्वेतोपलविशेषरुपरचिता निर्मिता या मित्तयः कुड्यास्तामिर्भासुरे देदीप्यमाने वासरालोकस्य दिनप्रकाशस्य परिभाविमिस्तिरस्कारिभिमहेन्द्रनीलेनील- १० वर्णमणिविशे निर्मिता रचिताङ्गणभूश्चत्वरभूमियस्य तस्मिन् , दुग्धजलधेः क्षीरसागरस्य फेनवत् डिण्डीरवद् धवलेन श्वेतेन वितानेन चन्द्रोपकेण विभ्राजते शोभत इत्येवं शीलस्तस्मिन् , विराजमाना शोममाना या सरस्वतीप्रतिमा ब्राह्मीप्रतिकृतिस्तयाञ्चितः शोभितचित्रपटो यस्मिन् तस्मिन् संचितः संगृहीतः सकल. ग्रन्था मिलिश गोलो गिधि नियन् , कोशेषु वनपिधानेपु निहिताः स्थापिता ये : नैकशत निस्त्रिशा बहुशतखड्गास्तनिरन्तरे व्याप्ते, स्तवरकनिचोलेरावरकवस्त्रविशेषेश्चु बताश्चारुचापदण्डाः १५. सुन्दरकोदण्डदण्डा यस्मिन् तस्मिन् , कुण्डलितेन वक्राकारेण शिखरेणाप्रमागेन मनोहरा चण्यष्टयस्तीक्ष्णदण्डविशेषा यस्मिन् तस्मिन् , मिरसहाटकेन संतप्तस्वर्णेन घटिता निर्मिता ये दण्दास्तैः कान्ता मनोहरा कुन्ताः प्रासा यस्मिन् तस्मिन् , प्रान्ते समीपे पुञ्जितो राशीकृतो निशितशरप्रकरस्तीक्ष्णयाणसमूहो यस्मिन् तस्मिन्, प्रासतोमरमिण्डिपालप्रमुखैनिखिलायुधैः सकलशस्त्रनिरवकाशितो निरन्तरीकृतः : खलुरिकादेशः शस्त्राभ्यासस्थानं यस्मिन् तस्मिन् , कुशेशयासनस्य ब्रह्मणो या कुटुम्बिनी वल्लभा २० सरस्वतीति यावत् तस्याः कोशगृह इव भाण्डारगृह व श्यमाने विलोक्यमाने महति विशाले विद्यामण्डपे विद्यालये। पाण्डित्यमेव पयोधिस्तस्य पारं दृष्टवानिति तेन चैदुप्याम्बुधिपारदर्शिना, विश्रतः
६४६. अथानन्तर जो अतिशय प्रशस्त था, रत्नोंकी शिलाओंसे जिसका फर्श खचित था, जो स्फटिक पापाणसे निर्मित दीवालोंसे देदीप्यमान था, दिनके प्रकाशको तिरस्कृन करनेवाले महेन्द्र नीलमणिसे जिसके आँगनकी भूमि निर्मित थी, जो क्षीरसागर के फेनके समान धवल- २५ चदोवासे सुशोभित था, जिसके चित्रपट सरस्मी शोभायमान प्रतिमाओंसे युक्त थे, जहाँ समस्त शास्त्रोंके भाण्डार संचित थे, जो म्यानों में रखी हुई सैकड़ों तलवारोंसे व्याप्त था, जहाँ सुन्दर धनुप दण्ड उत्तमोत्तम आवरोंसे युक्त थे, जहाँकी तीक्ष्ण लाठियाँ कुण्डलाकार शिखरोंसे मनोहर थी, जहाँ के भाले तपाये हुए स्वर्णसे खचित दण्डोंसे सुन्दर थे, जिसके एक छोरपर तीक्षा बाणोंका समूह इकट्ठा किया गया था, जिसके अस्त्राभ्यासका स्थान प्रास, तोमर, ३० भिण्डीपाल आदि समस्त शस्त्रोंसे अवकाश रहित था-व्याप्त था और जो सरस्वतीके खजाने के समान दिखाई दे रहा था, ऐसे बड़े भारी विद्यामण्डपमें पाण्डित्यरूपी सागरके
- -- . .१. क० ख० म०भिण्डिवाल ।
*
--
१२