________________
८८
गद्यचिन्तामणिः [४४ जीवन्धरस्य वियाग्रहणम् - पादितां सिद्धपरमेश्वरदिव्यसंनिधौ ‘सिद्धं नमः' इति पूर्वपदप्रशस्तां सिद्धमातृकारूपिणी वाणी जीवंधरः सप्रणामं प्रत्यग्रहीत् ॥
६४५. इति श्रीमदादीसिहसूरिविरचिते गद्यचिन्तामणी
सरस्वतीलम्भो नाम प्रथमो लम्भः ।
सप्रणयं सस्नेहं प्रतिपादितां प्ररूपिता 'सिद्धनमः' 'सिनुपरमेष्ठिनं प्रति नमः' इति पूर्वपदेन आद्यपदेन प्रशस्ता श्रेष्ठा तां सिद्धमातृकारूपिणी वर्णमालारूपिणी वाणी सरस्वती सिद्धपरमेश्वरस्य विगताष्टकर्मकदम्बकस्य सिद्धपरमठिनः सन्निधा समीपे सिद्ध प्रतिमालमीप इति यावत् , जीवन्धरः सात्यन्धरिः सप्रणाम सनमस्कारं प्रत्यग्रहीन स्वीचके।
६१५, इति श्रीमता वादीभसिंहसूरिणा विरचितस्तस्मिन् गयचिन्तामणौ एतनामगधकाम्ये सरस्वरया लम्भो यस्मिन् सरस्वतःलम्म एतझामा प्रथम आयो लम्मः प्रकरणं समाप्तः । इति शब्दः समाप्त्यर्थसूचकः 'इति हेतुप्रकरणप्रकाशादिसमाप्तिधु' इत्यमरः ।
१०
तरण कराकर सिद्ध परमेष्टीके दिव्य संनिधान में स्नेहके साथ प्रदान की हुई “सिद्ध नमः' इस १४ प्रथमपदसे प्रशस्त वणेसमाम्नायरूप वाणीको जीवन्धर कुमारने प्रणाम पूर्वक प्रण किया । ६४५. इस प्रकार श्रीमान् वादोसिंह सूरिके द्वारा विरचित गद्यचिन्तामणि में
सरस्वतीलम्भ नामका पहला लम्भ समाप्त हुआ।
१. काग० म० लम्बः ।