________________
- विद्याग्रहणम् ]
प्रथमो लम्भः
वसुधासुरप्रवर्तितपुण्याहकर्मणि कालागुरुधूपधूमपटलनिमीलितात संपदि सत्क्रियमाण सकलमनीfor प्रहतपटपटुभरितदशदिशि संख्यातीतशङ्खकाहलतालोत्तालवबधिरितश्रवसि संगीतारम्भपुनरुक्तस्फुरितसौन्दर्ययुवतिलोकोद्योतिनि महति विद्यामण्डपे महेन्द्रमकुटादपोठलुठितचरणसरोरुहस्य स्याद्वादामृतवर्षिदिव्यागमपयोदनिर्वापितसंसारदावानलस्य भगवतो जिनेश्वरस्य यथाविधि विधीयमाने महार्हे महामहे स्वतः प्रकाशितनिरतिशयसारस्वतेन निखिलशास्त्रशाणोपलकषण- ५ निशितशेमुषो मुषितपुरुहूतपुरोहित गर्वेण दुर्दारवादिपरिषदवलेपपर्यंत पाटनपाटवप्रकटितस्याद्वादवानरादार्येग गरिषण्डेयखण्डे तण्डुलेषु पत्रेषु च भर्मनिर्मितेव्ववतार्थं सप्रणयं प्रति
८७
पुण्याहकर्म स्वस्तिविधानं यस्मिन् तस्मिन् कालागुरुधूपस्य धूमपटलेन धूम्रसमूहेन निमीलिता तिरोहितातपसंपद् धर्मशोभा यस्मिन् तस्मिन् सक्रियमाणा आद्रियमाणाः सकलमनीषिणो निखिलविद्वान्सो यस्मिन् तस्मिन् प्रहृतपटहस्य ताडितभेर्याः परवेण तीब्रशब्देन भरिता व्याप्ता दश दिशो यस्मिन् २० तस्मिन्, संख्यातीतानामपरिमितानां शङ्खकाहलतालानां शङ्खादिवादित्रविशेषाणामुत्ताल रवेण मुरशब्देन वधिरितानि श्रवसि श्रोत्राणि यस्मिन् तस्मिन् संगीतारम्भेण पुनरुक्तस्फुरितं भूयो भूयः प्रकटितं सौन्दर्य लावण्यं यस्य तथाभूतो यो युवति लोकस्तरुणीसमूहस्तेनोद्योतते प्रकाशत इत्येवं शीलं तस्मिन् महति विशाले विद्यामण्डपे विद्यायतने महेन्द्रस्य मकुट एव मौलादेव पादपीठे लुठिते चरणसरोरुहे पादारविन्दे यस्य तस्य स्याद्वाद एवास्मृतं पीयूषं तस्य वर्षीय दिव्यागम एव पयोदो मेघस्तेन १५ निर्वापितो विध्यापितः संसार एक दावानलो येन तस्य, भगवतो जिनेश्वरस्य परमैश्वर्यवतो जिनेन्द्रस्य महाहै महाश्रेष्ठे महामहे महापूजायां यथाविधि विधिमनतिक्रम्य विधीयमाने क्रियमाणे सति, स्वतः स्वयमेव प्रकाशितं प्रकटितं निरतिशयं सारस्वतं वाजयं यस्य तेन निखिलशास्त्राण्येवोपलाः पाषाणास्तेषु कपणेन निशिता सीक्ष्णा या शेमुषी बुद्धिस्तया मुषितोऽपहृतः पुरुहूतपुरोहितस्य बृहस्पतेर्गवों दर्पो येन तेन, दुर्गारो दुःखेन वारथितुं शक्यो यो वादिपरिषदो बारिसमूहस्यावले पर्वतो गर्वगिरिस्तस्य पाटने २० विदारणे यत्पाटवं चातुर्यं तेन प्रकटितं स्याद्वादवज्रं यस्य तेन, आर्यनन्द्याचार्येण तन्नामाचार्येण गलिचतुषखण्डेषु दूरीकृतपुल | कशकलेषु तण्डुले शालेयेषु मर्मनिर्मितेषु स्वर्णरचितेषु पत्रेषु च अवतार्य
उसमें पुण्याहवाचन हो रहा था, कृष्णागुरुकी धूपके धूम्रपटलसे वहाँ घामका प्रभाव रुक गया था, उसमें समस्त विद्वानोंका सत्कार होता रहता था, ताडित भेरियोंके जोरदार शब्द से उसकी दश दिशाएँ भर गयी थीं, असंख्यात शंख, काहल और तालोंके उच्च शब्दसे वहाँ २५ कान बहरे हो रहे थे, और संगीत के प्रारम्भ में पुनरुक्त रूपसे देदीयमान सौन्दर्य से युक्त तरुणस्त्रियों के उद्योत से युक्त था । उस विद्यामण्डपमें जब इन्द्रके मुकुटरूपी पादपीठपर लोटते हुए चरणकमल से युक्त, एवं स्याद्वादरूपी अमृतकी वर्षा करनेवाले दिव्य आगमरूपी मेघसे संसाररूपी दावानलको बुझानेवाले जिनेन्द्र भगवान्की अतिशय प्रशस्त महामह नामक पूजा विधिपूर्वक की जा रही थी तब जिन्हें असाधारण वाङ्मय स्वतः प्रकाशित हुआ था, समस्त शास्त्ररूपी कसौटीपर कसने में अत्यन्त तीक्ष्ण बुद्धिके द्वारा जिन्होंने इन्द्र के पुरोहितबृहस्पतिका गर्व हर लिया था, और दुःख निवारण करने योग्य वादिसमूह के गर्व रूपी पर्वतको विदारण करनेवाले चातुर्य से जिन्होंने स्याद्वादरूपी वस्त्र प्रकट किया था ऐसे आर्यनन्दी आचार्य के द्वारा, छिलकों के टुकड़ों से रहित अखण्ड चावलों और स्वर्णनिर्मित पत्तोंपर अव
३०
१. क० ख० ग० धूमपटलमिलितातपसंपदि ।