________________
गयचिन्तामणिः
[४४ जीवन्धरस्य - कुरुकुलक्षत्रियपुत्रार्हाध्ययनाभिषेकाद्यारम्भभूमेमहतः श्रीजिनालयस्य हरिताश्वोदयहरिद्भाजि भासुरमणिमौक्तिकमालाञ्चिते काञ्चनसजलकलशभृङ्गारप्रमुखबहलपरिच्छदलाञ्छितवेदिकोपशोभिनि [ प्रलम्बमाननानाविधप्रसूनदामसुरभितककुभि दामशङ्काश्रितस्फादि कस्तम्भादुत्पतदलिकुलझंकारसूचितमङ्गलपाठकवचसि भित्तिलिखितचित्रदर्शितसुकृतेतरपरिपाकफलभवप्रबन्धप्रचुरभक्तिप्रेरितभव्यसार्थप्रस्तूयमानसंस्तवकलकलमुखरितवियति' ] प्रान्त प्रलम्बमानवन्दनादामनि प्रत्यग्रगोमयोपलेपहरितभुवि विप्रकीर्णमङ्गललाजकुसुमहासतरिति हरसितयवलवितानवाससि कुरुवंशराजसूनूनामहाणि योग्यानि यान्यध्ययनाभिपेशाद्यानि तपामारम्भ भरारम्भस्थानस्य श्रीजिनालयस्य श्रीजिनमन्दिरस्य हरिताश्वोदयहरिदाजि सूर्योदयकाष्टास्थित महति विद्यामण्डपे विशालय इति दूरेणान्वयः । अत्यवान्यविशेगमा धुलो---मासु देदीयमाना या मणिमाक्तिकमाला रस्नमुक्ताफल. यष्टयस्ताभिरञ्चिते शोभिते, काञ्चनसजलकलशभृङ्गारप्रमुखैः स्वर्णनिर्मितसजलवटकन कालुकाप्रधानः बहलपरिच्छदैरनेकीपकरणेलामिछता सहिता या वेदिका वितर्दिका तयोपशोमत इत्येवं शीलस्तस्मिन् 'मद्कुम्भः पूर्णकुम्भी भृङ्गारः कनकालुको' इत्यमरः [ प्रलम्बमानैः खंसमानैर्नानाविधप्रसूनदामभिर्विविध. वर्णपुप्पन्नग्भिः सुरभिताः सुगन्धिताः ककुभो दिशो यस्मिन् तस्मिन् , दामशझ्या सितकुसुमनक्सन्देहेन श्रितः सेवितो यः स्फटिकस्तम्भः श्वेतोपलविशेषनिर्मितस्तम्मस्तस्मात् उत्पततः सागस्य अलिकुलस्य भ्रमरसमूहस्य सङ्कारेण व्यक्तशबहेन सूचितानि मङ्गलपाठकानां चारणानां वांसि यस्मिन् तस्मिन् , भित्तिषु कुडयेषु लिखितैरतितैश्चिदर्शितः प्रकटितं सुकृतेतरयोः पुण्यपाग्योः फलं चेषु तथामृता ये भवप्रबन्धाः पर्यायोपाख्यानानि तेषां प्रचुरभक्त्या गाउानुगेण प्रेरिसश्वोदितो वो भव्यसार्थो भविकजनसमूहस्तेन प्रस्तूयमानः प्रारभ्यभाणः संस्तवकलकलैः स्तोत्रम्वनिभिमखरितं व्याप्त थियद गगनं यस्मिन्
तस्मिन् ] प्रान्त प्रलम्बमानानि समानानि वन्दनादामानि दन्दनानजो यस्मिन् तस्मिन् , प्रत्यग्रगो२० मयस्य नव्यगव्यस्योपलेपेन हरिता हरिद्वर्गा मृयस्मिन् तस्मिन् , विप्रकीर्णैर्यत्र तत्र प्रक्षिप्तैर्मङ्गललाज
कुसुमैमङ्गलोद्देश्यकभर्जितधान्यपुष्पकुसुमैह सिताः श्वेतायमाना हरितो दिशा यस्मिन् तस्मिन् , हरहसितमिव अंदा - शिवाहास इव धवल शुक्लं वितानवास उल्लो चचेलं यस्मिन् तस्मिन् , वसुधासुरवि प्रैः प्रवर्तितं प्रारब्धं
था, जो राजपुरीरूपी कल्पवृक्षकी उत्पत्ति के लिए बीजस्वरूप था, और जो कुरुवंशके क्षत्रिय
पुत्रोंके योग्य अध्ययनसम्बन्धी अभिषेक आदिकी प्रारम्भ भूमि था ऐसे विशाल जिनमन्दिर २५ की पूर्व दिशामें एक बहुत बड़ा विद्यामण्डप स्थित था। वह विद्यामण्डप देदीप्यमान मणि
और मोतियोंकी मालाओंसे सुशोभित था, जलसे परिपूर्ण स्वर्णमय कलश और झारी आदि अत्यधिक उपकरणोंसे युक्त वेदिकासे सुशोभित था, लटकती हुई नाना प्रकार की पुष्पमालाओंसे उसकी दिशाएँ सुगन्धित हो रही थीं, पुष्पमालाओंकी आशङ्कासे आश्रित स्फटिकके
खम्भोंसे उड़ते हुए भ्रमर समूहकी झंकार से उसमें मङ्गलपाठ करनेवालोंके वचन सूचित हो ३० रहे थे-भ्रमरावलीको गुनगुनाहट से ऐसा जान पड़ता था मानो उसमें मङ्गल पाठक मङ्गलो
च्चारण ही कर रहे थे, दोवालोंपर लिखिन चित्र के द्वारा उसमें पुण्य और पापके उदय जन्य फलसे युक्त संसारकी दशा दिखलायी गयी थी, अत्यधिक भक्तिसे प्रेरित भव्यसमूहके द्वारा प्रारम्भ किये हुए सावनोंकी कल-कलसे वहाँका आकाश शब्दायमान हो रहा था, उसके
समीप ही अन्दनवार लटक रहे थे, नवीन गोवरके लोपनेसे वहाँको भूमि हरो-हरी दिख ३५ रही थी, बिखेरी हुई माङ्गलिक लाई और फूलोंसे उसकी दिशाएँ हँस रही थीं-सफेद-सफ़ेद
हो रही थीं, वहाँ के चॅदोवाका वस्त्र महादेवके अट्टहासके समान सफेद था, ब्राह्मणोंके द्वारा
१. क. ख० ग. प्रकोष्ठान्तर्गतः पाठो नास्ति । २. क० ख० ग. प्रलम्बितप्रान्तप्रलम्बमान।