________________
- विद्याग्रहणम् ]
प्रथमो लम्भः बिडधरणिपमकुटकोटिकषणमसृणितमणिभित्त्युदरभासुरेण गोपुरचतुष्टयेनाधिष्ठितस्य, कोमलप्रवालदण्डाग्रग्रथितानामविरतयथार्हसपर्याप्रमोदसततसंनिहितसर्वदेवतानिःश्वासनिभेन मातरिश्वना सलोलं कम्पितानां पताकानां किंचित्कुञ्चितै रग्रहस्तै रास्तिकलोकमिव समर्पयितुं धर्मामृतमाह्वयतः, प्रतिप्रदेशव्यवस्थापितसमस्तदेवताप्रतिमाप्रकरेण प्रचुरभक्तिचोदितशतमखमुखाखिलमख भुगागमनमिवादर्शयतः, प्रकृतिशान्तमन्त्रमयीभूतवाङ्मयसर्वस्वः संसारकान्तारदावदहनज्ञानध्यानपरैः ५ परहितनिरतस्वान्तै रेकान्तमताभिषङ्गभुजंगदंशनिरंशक्षीण जगदनेकान्तसंजीवनसमर्पणपरं परमागममुपदिशद्भिर्मुनिवरैरलंकृतमुनिनिकायविराजितस्य, राजपुरीपर्यायपारिजातभूरुहप्ररोहबीजभूतस्य, योऽहमहमिकाप्रवेशः 'अहं पूर्व प्रविशामि' इत्येवं प्रवेशस्तेन निविष्ठाः संमनोपस्थित्ता ये धरणिपा राजानस्तेषां मुकुरकोटीनां मौल्यग्रभागानां कषणेन संघर्षणेन मसृणिता: स्निग्धा या मणिमित्तयो रत्नकुड्यास्तासामुदरेण मध्यभागेन मासुरं देदीप्यमानं तेन गोपुरचतुष्टयेन प्राकारस्थितप्रधानद्वारचतुष्केण १० अधिष्तिस्य सहितस्य, कोमलश्वासौ प्रवाल दण्डश्च विद्रुमदण्डश्चेति कोमलप्रचालदण्डस्तस्याने प्रथितास्नामा अविनि निरन्तरं या यथासपर्या यथायोग्यनमस्या तस्याः प्रमोदेन प्रहर्षेण सततं सर्वदा संनिहिता निकटस्थिता याः सर्वदेवतास्तासां निश्वासस्य श्वासोच्छवासस्य निभेन सदृशेन मातरिश्वना वायुना सलीलं यथा स्यात्तथा कम्पितानां धूतानां पताकानां वैजयन्तीनां किंचिकुशिरीषन्मोडितः अग्रहस्तैरग्रभागपाणिभिः आस्तिकलोकं श्रद्धालुजनं धर्मामृतं धर्मसुधो समर्पयितुमिव प्रदातुमिव आहृयतः १५ आमन्त्रयतः, प्रतिप्रदेश प्रतिस्थानं व्यवस्थापिता यः समस्तदेवतानां प्रतिमास्तासां प्रकरण समूहेन प्रचुरमस्या प्रबलानुरागेण चोदिताः प्रेरिता ये शतमखमुखा इन्दमुख्या अखिलमखभुजो देवास्ते. षामागमनमिव आदर्शयतः प्रकटयत: 'मुखं तु वड़ने मुख्यारम्भे द्वाराभ्युपाययोः' इति यादवः । प्रकृत्या शान्तास्तैनिसर्गोपशान्तः, मन्त्रमग्रीभूतं मन्त्ररूपेण परिणतं वालम यमेव शब्दजातमव सर्वस्वं सारधनं येषां तैः, संसारकान्तारस्य भवारण्यस्य दाबदहनो दाधाग्निस्तर पे ये ज्ञानध्याने तयोः परास्तैः, परेषां २० हिते कल्याणे निरतं लीनं स्वान्तं येषां तैः, एकान्तमताभिषङ्ग एकान्तमतासक्तिरेव भुजङ्गो नागस्तस्य दंशेन निरंशं यथा स्यात्तथा सर्चाशतयेति यावत् क्षीणं नश्यद् यद् जगत् तस्यानेकान्त एव संजीवनं . संजीवनौषधं तस्य समपणे परं लं,नं परमागर्म वीतरागसर्वज्ञजिनेन्द्रप्रणीतपरमशास्त्रम् उपदिशद्धिमुनित्ररैयतिः अलंकृतो यो मुनि निकायो यतिसमूहस्तेन विराजितस्य शोभितस्य, राजपुरीपर्यायो यस्य स राजपुरीपर्यायस्तथाभूतो यो मुरूहप्ररोही वृक्षारस्तस्य बीजभूतस्य बीजरूपस्य, कुरुकुलक्ष अयपुत्राणां २५
जो निरन्तर होनेवाले अहंप्रथमिका रूप प्रवेशसे सान्द्र राजाओंके मुकुटोंकी कोटीके घिसनेसे चिकनी-चिकनी दिखनेवाली मणिमयी दीवालोंके मध्यभागसे देदीप्यमान थे ऐसे चार गोपुरांसे जो युक्त था, कोमल मँगाऑके दण्डके अग्रभागमें गम्फित एवं निरन्तर यथायोग्य पूजाके हर्षसे मानः निकटस्थ रहनेवाले समस्त देवांके श्वासोच्छ्वास के समान वायुसे लीला पूर्वक कम्पित पताकाओंके कुछ कुछ संकोचे हुए अग्रभाग रूपी हाथोंसे जो धर्मरूपी ३० अमृनको प्रदान करने के लिए मानो श्रद्धालु जनोंको बुलाता रहता था, स्थान-स्थानपर रखे हुए समस्त देवोंकी प्रतिमाओं के समूहसे जो मानो तीत्रभक्ति से प्रेरित इन्द्र आदि समस्त देयों के आगमनको ही दिखला रहा था, जो स्वभावसे शान्त थे, जिनका वाङ्मय रूप सर्वस्व मन्त्र तुल्य था, जो संसाररूपी अट वीको जलाने के लिए दावानलके समान ज्ञान और ध्यानमें निमग्न थे, जिनका हृदय परहित में लीन रहता था, जो एकान्तमतके आक्रमणरूपी सर्पके ३५ काटनेसे अत्यन्त क्षीण होनेवाले जगत्को अनेकान्तरूपी संजीवन औषधिके समर्पण करने में तत्पर परमागमका उपदेश दे रहे थे ऐसे उत्तममुनियोंसे अलंकृन मुनिसङ्घोंसे जो सुशोभित