________________
१०
गचिन्तामणिः
[४४ जीवन्धरस्यमयाजिरपट प्रसारितौक्तिकवालुकाजालैः प्रतिफलितमिव सतारं तारापथं दर्शयतः, स्फाटिकशिलाघटितबलिपीठोपकण्ठप्रतिष्ठितमहाहमणिमयमानस्तम्भस्य, संस्तवव्याजेन शब्दमयमिव सर्व जगत्कुर्वता' मस्तकन्यस्तहस्ताञ्जलिनिवहनिभेन भगवन्तमर्चयितुमाकाशेऽपि कमलवनमापादयतेव
भव्यलोकेन भासितोद्देशस्य, हाटकघटितसालपक्षपुटेन वीक्षितुमन्तरिक्षपर्यवसानमुड्डयनमिव ५ कर्तुमुद्यतेन रजतघटितकवाटपुटविनिर्गच्छन्त्या निसर्गशुचिशुक्लध्यानदेश्यया रश्मिनिकरवेत्रलतया ___ ध्यानपरयमधर सविधवि निर्गच्छदेनोनिकरमिवान्धकारमतिदूरमुत्सारयता शिखरखचितपद्मराग. प्रभया प्रसर्पन्त्या बहिर्गच्छदतुच्छभव्यभक्तिरागमित्र प्रदर्शयता सततसंभवदहमहमिकाप्रवेशनि
नीलमणिनिमितेऽजिरपृष्ठेऽङ्गणात प्रसारितैर्विकोण: मौक्तिकबालुकानां मुक्ताफलकणानां जालानि समृहास्तैः प्रतिफलितं प्रतिबिम्बितं सतारं सनक्षत्रं तारापथं गगनं दर्शयत इब प्रकटयत इव, स्फटिकशिलाभिः श्वेतोपलविशेषैर्घटितानि रचितानि यानि वलिपीठानि पूजास्थगिद्धलानि तेषामुपकण्ठे समागे प्रतिष्ठिताः स्थापिता महाहमणिमया महामूल्यमणिनिर्मिता मानस्तम्मा यत्र तस्य, समन्तारस्तवः संस्तवस्य ब्याजेन सर्व निखिलं जगत् शब्दमयमित्र ध्वनिमयमिव कुर्वता विदधता मस्तकेषु शिरःसु न्यस्ताः स्थापिता ये हस्ताञ्जलयस्तेषां निवहस्य समूहस्य निभेन व्यानेन भगवन्तं जिनेन्द्रम् अर्चयितुं पूजयितुमाकाशेऽपि कमलवनमापादयतेय स्थापयतेव मध्यलोकन सम्यग्दर्शनादिभावेन भविष्यतीति भव्यः स चासौ लोकस्तेन भासितः शोभित उद्देशः स्थानं यस्य तस्त्र, हाटकघटितः सरचिती यः साल एव प्राकार एव पक्षपुटो गत्पुटस्तन अन्तरिक्षपर्यवसानं गगनान्तं वीक्षितुं द्रष्टुम् उड्डयनं समुत्पतनं कर्तुमुद्यतेनेव विधातुं तत्परेणेव रजतवटितेभ्यो दुर्वर्णनिर्मितेभ्यः कवाटपुटेभ्यो विनिर्गच्छन्ती विनिःसरन्ती तया निसर्गेण प्रकृत्या सुचि पवित्रं यच्छुकलध्यानं ईषदूनं तदिति निसर्गशुचिशुक्लध्यानदेश्या तया ररिमनिकरः
किरणकलाप एष वेबलता तया ध्यानपरा ध्यानोद्यता ये यमधना मुनयस्तेषां सविधात्समीपान्निगच्छन् २० निःसरन् य एनोनिकरः पापचयस्तमिव अन्धकारं तिमिरम् अतिदूरं विप्रकृष्टतरम् उत्सारयता,
प्रसपन्त्या प्रसरणशीलया शिखरखचितानां शृङ्गानिस्यूतानां पभरागाणामरुणमणिविशेषाणां प्रभा दीप्तिस्तया मन्यानां भक्तिराग इति भव्यभक्तिरागः अतुच्छो विपुलो यो भव्यक्तिराग इति अतुच्छभव्यभक्तिरायः बहिर्गच्छन् बहिनिःसरन् योऽनुच्छभव्यभक्तिरागस्तं प्रदर्शयसेव प्रकटीकुर्वतव, सततं शश्वत् संमवन्
मेघके मध्यभागको चीरनेवाले अग्रभागमें रखे हुए चूडामणि सदृश कलशा रूपी सूर्य से जहाँ २५ सदा मध्याह्न कालकी शंका उत्पन्न होती रहती थी, मरकतमणियोंसे निर्मित आंगनमें फैलाये
हुए मोतियोंके कणोंसे जो ऐसा जान पड़ता था मानो ताराओंके साथ प्रतिविम्बित आकाश को ही दिखला रहा था, जिसकी स्फटिककी शिलाओंसे निर्मित पूजाकी चौकीके समीप अत्यन्त श्रेष्ट मणियोंसे निर्मित मानम्तम्भ प्रतिष्ठित था, स्तवनके बहाने जो मानो समस्त
जगतको झन्नमय कर रहे थे और मस्तकपर रखे हुए हस्ताञ्जलि समूह के बहाने जो मानो ३० भगवान की पूजा करने के लिए आकाशमें भी कमलवन दिखला रहे थे ऐसे भव्य जीवोंके
द्वारा जिसका स्थान सुशोभित था, स्वर्णनिर्मित कोटरूपी पलोंको पुटसे युक्त होने के कारण जो आकाशका अन्त देखनेके उद्देश्यसे उड़ान भरने के लिए ही मानो उद्यत थे, जो चाँदीसे निर्मित किवाड़ोंकी फुटसे निकलने वाली, स्वभावसे निर्मल पवित्र शुक्ल ध्यानके तुल्य किरणा
चली रूपी छड़ासे ध्यानमें तत्पर मुनिजनोंके समीपसे निकलते हुए पापसमूहरूपी अन्धकारको इं५ वहत दर हटा रहे थे, जो शिखरोंपर खचित पद्मराग मणियोंकी फैलनी हर प्रभासे ऐसे जान पड़ते थे मानो बाहर निकलते हुए भव्य जीवोंके भक्तिरूपी रागको ही दिखला रहे थे, और
१. म० सर्वजगत् कुर्वता। २. ग० यमधन । ३. क० ख० ग० 'वि' नास्ति ।