SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ४४ जीवन्धरस्य विद्याग्रहणम् ] प्रथमो लम्भः श्रियः क्रीडाभिसरणमनोरथपुरणाय निशामिव दिवसेऽपि निष्पादयन्, कलमधुरगम्भीरेण कर्णामृतवर्षिणा स्वरेण सरस्वतीप्रवेशमङ्गलशङ्खध्वनिमिव सूत्रयन, लोकनेत्रचकोरपीयमानलावण्यामृतमिःस्यन्दश्चन्द्र इब दिने दिने दर्शितरूपातिशयः, शनैः शनैः शैशवमत्यक्रमीत् । आक्रमोच्च पञ्चमं वयः । ४४. ततः पुण्येऽहनि महनीयमुहूर्ते राजपुरीमध्यमध्यासितस्य निष्टप्ताष्टापदघटितेष्टकानिर्मितमूलभित्तेः, उत्तमप्रमाणोज्ज्वलस्य, निखिलावयवशि खरनिहितमणिमौक्तिकनिकरेण तारागणेनेव सततसंचारसं जातश्रमच्छेदाय यथेष्टं निवसता दिवापि दर्शितरजनीशङ्कस्य, पाटित- . जलधरकोडानविन्यस्तचूडामणिमयस्तूपिकाखमणिना शङ्कितसदातनमध्यंदिनस्य, मरकतमणिसमूह इव मेचकाः श्यामास्नैः कचपल्लवैः केशपल्लवैः बालभात्र एवं शैशवावस्थायामेव बल्ल मत्वं पतित्वम् अमिलषन्त्या। वान्छन्त्याः श्रियो लक्षायाः क्रीडाभिसरणस्य मनोरश्रस्तस्य पूरणाय दिवसेऽपि १० निशां रजनी निष्पादयन्निव स्चयन्निव, कलमधुरगम्भीरेण अन्य कमधुरमन्द्रेण कर्णयोरमृतं वर्षतीत्येवंशील सेन श्रवणपीयूषवर्षिणा स्वरंग शब्दन सरस्वत्या ब्राह्मणाः प्रवेशे मङ्गलशङ्खध्वनिमिव मङ्गलकम्युशब्दमिद सूत्रयन् प्रकटयन, लोकनेत्राणि जननयनान्यव चकोरा जीवंजीवास्तैः पीयमानो लावण्यामृतस्य सौन्दर्यसुघाया निःस्यन्दो यस्य तथाभूतश्चन्द्र इव दिने दिने प्रतिदिनं दर्शितः प्रकटितो रूपातिशयो यस्य तथाभूत इव शनैः शनैर्मन्द मन्दं शैशवं बालभावम् अत्यक्रमीत् व्यपगमयामास । आक्रमीश्च प्राप च पञ्चमं १५ वयः पञ्चवर्षात्मकावस्थाम् । ४४. तत इति-ततस्तदनन्तरं पुण्यं पवित्रे अहनि दिवसे महनीयमुहू प्रशस्तमुहूर्त श्रीजिनालयस्य श्रीजिनमन्दिरस्येति दूरान्वयः । श्रीजिनालयस्य विशेषणान्याह । राजपुरीति-राजपुर्या नगर्या मध्यम् अध्यासितस्याधिष्टितस्य, निष्टसेन संतप्तेनाष्टापदेन स्वर्णेन घटिसा निर्मिता या इष्टकास्ताभिनिर्मिता मूलमित्तयः मूलकुख्या यस्य तस्य, उत्तमप्रमाणेनोज्ज्वलस्तस्य, निखिलावयवानां समस्तानानां २० शिखरेषु निहितानि यानि मौक्तिकानि मुक्ताफलानि तेषां निकरः समूहस्तेन, सततसंचारेण निरन्तरगमनेन संजातः समुत्पनो यः श्रमः खेदस्तस्य छेदाय दूरीकाणाय अथेष्टं यथेच्छ निवसता निवासं कुर्वता तारागणेनेव नक्षत्रनि चयनेव दिवापि दिवसेऽपि दर्शिता प्रकटिता रजनीशङ्का राश्रिसंशातियेन तस्य, पाटितो विदारितो जल घराणा मेघानां क्रोडो मध्यभागो येन तथाभूतेऽने विन्यस्ता स्थापिता या चूडामणिमयी स्तूपिका राशिः सब खमणिः सूर्यस्तन शतिं सदातनं सर्वदा विद्यमान मध्यदिनं येन तस्य, मरकतमणिमये २५ लटकते हुए भ्रमर समूहके समान काले-काले केशोंसे वह ऐसा जान पड़ता था मानो बाल्य । अवस्था में ही पति बनाने की इच्छा करनेवाली लक्ष्मीके क्रीड़ाविषयक अभिसारके मनोरथको पूर्ण करनेके लिए दिन में भी रात्रिका निर्माण कर रहा था। अध्यक्त. मधुर, गम्भीर और कानों में अमृतकी वर्षा करनेवाले स्तर से वह ऐसा जान पड़ता था मानो सरस्वतीके प्रवेशके समय वजनेवालं माङ्गलिक शंखोकी ध्वनि हो प्रकट कर रहा हो। मनुष्य के नेत्ररूपी चकोरों- ३० के द्वारा जिसके सौन्दर्यरूपी अमृतका निप्यन्द पिया जा रहा है ऐसे चन्द्रमाके समान वह दिन-प्रतिदिन अपने रूपके अतिशयको दिखला रहा था। इस तरह धीरे-धीरे उसने बाल्यावस्था व्यतीत की और पाँच वर्षको अवस्थामें पदापण किया। ४४. सदनन्तर पुण्य दिवस के श्लाघनीय मुहूर्त में, जो राजपुरीके मध्य भागमें स्थित था, जिसकी मूल दीवाले तपाये हुए स्वर्ण से निर्मित इटोंसे बनी हुई थीं, जो उत्तम प्रमाणसे ३५ देदीप्यमान था, अपने समस्त अवयवोंके शिखरों पर खचित मणि और मोतियों के समूहसे जो ऐसा जान पड़ता था मानो निरन्तर घूमते रहने से उत्पन्न थकावटको दूर करने के लिए इच्छानुसार निवास करने वाले ताराओं के समूहसे दिन में भी रात्रिकी शङ्का दिखला रहा था,
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy