________________
गयचिन्तामणिः
[३६ राश्याः तापसांश्रम
हर्षकण्टकिताभ्यां कराभ्यामत्यादरमादत्त । आदीयमान एवं स कुमारः क्षुतमकरोत् । अनावि च तत्क्षणमन्तरिक्षे 'जीव' इति जातजीवितदेयशंसी शब्दः । तेन च दिव्यवचनेन नितरां प्रोतः स वेश्यः काश्यपीपतितनयस्य तदेव नाम संकल्पयन्ननल्पविभवमात्मभवनमासाद्य 'कथमनुपरतं
सुतमुपरत इति कथितवती' इति कृतकरोषेण पत्नों भर्त्तमानो' वत्समस्याः करे समापिपत्। सा ५ च गन्धोत्कटभार्या सुनन्दा चन्द्रमसमिव हृदयानन्दनमानन्दबाष्पवारिमुचा चक्षुषा क्षालयन्तीव क्षितितलमिलितधूलोधूसरं तदङ्गमनङ्गभिव रतिरचितचिरसमाराधनमुदितपुर मथनपुनःप्रतिपादितशरीरं कुमारमादरादाददे ।
३९. सा च धात्रीवेषधारिणी देवता दयितमरणेन तनयवियोगेन च विजृम्भमाणदारुणशोकदहनदह्यमानहृदयामनभिमतजीविता विजयां निजानुभावादाश्वास्य तामनभि१० दुर्लभ दुष्प्राप्यं धनं दुर्गत इव दरिद्र इव आलोक्य दृष्ट्वा, हर्षकारकिताभ्यां प्रमोदपुलकिताभ्यां कराभ्याम्
अस्यादरं भूरिसमानसहितं यथा स्यात्तथा आदत्त जग्राह | आदीयत इत्यादीयमान एव स कुमारो राजपुत्रः क्षुतं छिकाम् अकरोत् । तत्क्षणं तत्समये च अन्तरीक्षे गगने 'जात' इति जातस्य पुत्रस्य जीवितं तस्य देयं तच्छंसतीत्येवंशीलो जातजीवितसूचकः 'जीच' इति शब्दः अश्रावि श्रुतः । तेन घ दिव्यधचनेन
अलौकिकवचनेन नित शातिय प्रस: सः ६ पैश्यः काश्यापतितनयस्य पृथिवीपतिपुत्रस्य तदेव १५ 'जीव' इत्येव नाम संकल्पयन् निश्चिन्वन् अनल्पविमवं प्रचुरवैभवोपत आस्मभवन स्वसदनम् आसाथ : प्राप्य 'अनुपरलममृतं सुतं उपरतो मृत इति कथं कथितवती' इति कृतकरोषेण कृत्रिमकोपेन परनी भत्समानो भसनां कुर्वाणः अस्याः पत्न्याः करे हस्ते वसं पुत्रं समापिपत् समर्पितवान् । सा च गन्धोरकटभार्या सुनन्दा चन्द्रमसमिव चन्द्रमिव हृदयानन्दनं स्वान्तावादकारकम्, रत्यारचितं यच्चिरसमाराधनं दीघकाल
सेवनं तेन मुदितः प्रसनो यः पुरमथनः शिवस्तन पुनः प्रतिपादित भूयः प्रत्यर्पितं शरीरं यस्य तथाभूतम२० नङ्गमिव मदनमित्र कुमार पुत्रम् आनन्दवाष्पमंच हर्षाश्वेव वारि जलं मुब्बतीति तेन चक्षुषा क्षितितलात् पृथिवीसलात् मिलितया धूल्या धूसरं मलिनं तदनं तत्तनुं क्षालयन्तीव आदराद् आदडे जग्राह ।
३६. सा चेति-धात्रीवेषधारिणी चम्पकमालावेषधारिणी देवता पुनप्रणयप्रेरिता देवी दयितमरणेन वल्लभमृत्युना तनयवियोगेन च पुत्रविरहेण च विजृम्ममाणो वर्धमानो यो दारुण
आदरके साथ, हर्षसे रोमांचित दोनों हाथोंसे उठा लिया। उठाते ही उस कुमारने छौंका २५ और उसी समय आकाशमें 'जीव'-जीवित रहो' इस प्रकार पुत्रकी आयुकी दीपनाको
सूचित करनेवाला शब्द सुनाई दिया। उस दिव्य वचनसे अत्यन्त प्रीति का अनुभव करनेवाला वैश्यपति, राजपुत्रका बही-'जीवक' नाम रखनेका संकल्प करता हुआ अत्यधिक वैभवसे यक्त अपने घर आया और 'तमने जीवित पत्रको मरा हआ कैसे कह दिया इस
प्रकार बनावटी क्रोधसे पत्नीको डाँटते हुए उसने वह पुत्र उसके हाथों में सौंप दिया। चन्द्रमाके ३० समान हदयको आनन्द देनेवाले एवं पृथियोनलपर लेटनेसे लगी धूलिसे धूसर उस बालकके
शरीरको जो हर्पाश्रुरूप जलको छोड़नेवाले नेत्रोसे धोती हुई सी जान पड़ती थी ऐसी वैश्यपति गन्धोत्कट की भार्या सुनन्दाने उस बालकको बड़े आदरसे ले लिया। उस समय वह बालक ऐसा जान पड़ता था मानो रतिके द्वारा की हुई चिरकाल तकको सेवासे प्रसन्न महादेवके
द्वारा जिसका शरीर पुनः वापस दे दिया गया है ऐसा अनंग-कामदेव ही हो। ३५ ६ ३६. उधर धायके वेषको धारण करनेवाली देवीने पतिकी मृत्यु तथा पुत्रके वियोगसे बढ़ते हुए दारुण शोकानलसे जिसका हृदय जल रहा था एवं जिसे जीवित
१. म. भसंयमानो।
-