________________
प्रथमो लम्भः
महितं महार्हमङ्गुलीयकमस्य करे न्यस्य सप्रणामम् 'रक्षन्तु जिनशासनदेवता:' इत्याचक्षाणा क्षोणोपतिपत्नी परिचारिकाप्रयत्नेन तनय परिसरादपसरन्ती समीपतरवर्तिनः कस्यचन तरोर्मूले तिरोधाय तस्थौ ।
1
- ३८ गन्धोत्कटेन कुमारप्राप्तिः ]
७७
$ ३८. तावता समुपेत्य स वणिक्पतिरपगतासुमात्मसुतं प्रेतावासे परित्यज्य पार्थिवतनयमन्वेषमाणः क्षोणीतलशायिनम्, नैशान्धकारपटल भेदिना देहप्रभाप्रतानेन प्रदर्शयन्तमात्मानम् ५ राहुग्रहणभयेन धरण्यामुद्यन्तमिव मार्तण्डम् मन्द्रतारेण रुदितरवेण मुखरयन्तमाशामुखम्, सहजप्रताप विस्फुलिङ्गशङ्का करेण रत्नाङ्गुलीयकमरीचिजालेन किसलयितकर, अविरलगर्भरागपाटलवपुषमङ्गारकमिव भूगर्भान्निर्गतम्, दुर्गत इव दुर्लभं धनं धरापतितनय मालोक्य
पाययित्वा च तं भूतले पृथिवीपृष्ठे भूपस्य लाञ्छनेन नाम्ना महितं श्लाघितं महाहं महामूल्यम् अङ्गुलीयकमङ्गुल्याभरणभूतां मुद्रिकाम् अस्य कुमारस्य करें न्यस्य निक्षिप्य सप्रणामं सनमस्कारं ''जिनशासन- १० देवता 'जिनशासनप्रभावकव्यो रक्षन्तु' इत्याचक्षाणा कथयन्ती क्षोणीपतिपत्नी राज्ञी परिचारिकायाः प्रयत्नस्तेन चम्पकमालायासेन तनयपरिसरात पसीद, अपसम्न्ती समीपतरवर्तिनोऽतिनिकटस्थस्य करवचन तरोः कस्यापि वृक्षस्य मूले तिरोधायान्तर्धा तस्थौ I
३८. तावतेति तावता तावत्कालेन समुपेश्य समागत्य स वणिक्पतिर्गन्धोत्कटः अपगता असवो यस्य तं मृतम् आत्मसुतं स्वसुतं प्रेताचासे श्मशाने परित्यज्य पार्थिवतनयं नृपेन्द्रनन्दनम् अन्वेष- १५ माणो मार्गमाणः, निशाया इदं नैशं तच्च तदन्धकारपटलं चेति नैशान्धकारपटलं तस्य भेदिना हारिणा देहप्रभा प्रतानेन शरीरसुषमासन्दोहेन आत्मानं स्वं प्रदर्शयन्तमवलोकयन्तम्, राहुमहणमयेन विधुन्तुदाक्रमणीया धरण्यां पृथिव्याम् उद्यन्तं समुदीयमानं मार्तण्डमिव सूर्यमिव मन्द्रतारेण उच्चगमीरेण रुदितरवेण रोदनशब्देन आशामुखं दिङ्मुखं मुखरयन्तं शब्दायमानम्, सहजश्चासौ प्रतापश्चेति सहजप्रतापः स्वाभाविकतेजस्तस्य विस्फुलिङ्गाः कणास्तेषां शङ्कायाः करं तेन रत्नाङ्गुलीयकमरीचिजालेन मणि- २० मुद्रामरीचिमण्डलेन किसलयितः पल्लवितः करो यस्य तमू, अविरलो निरन्तरो यो गर्भरागो गर्भारुणिमा तेन पाटलमषितं वपुर्यस्य तम्, अतपुत्र भूगर्भान्महीमध्यानिर्गतम् अङ्गारकमिव घरापतितनयं राजपुत्रं
राजा के नाम से श्रेष्ठ अत्यन्त प्रशस्त अंगूठी पहनायी और प्रणामपूर्वक कहा कि 'जिन शासन के देवता इसकी रक्षा करें।' इतना सब कर चुकने के बाद रानी, परिचारिका के प्रयत्नसे पुत्र के पाससे हटकर किसी समीपवर्ती वृक्ष के नीचे छिपकर खड़ी हो गयी ।
२५
३८. उसी समय वह वैश्यपति अपने मृत पुत्रको श्मशान में छोड़कर राजपुत्रको खोजता हुआ इधर-उधर घूमने लगा । तदनन्तर कुछ ही समय में उसने उस राजपुत्रको देखा जो पृथिवीतलपर शयन कर रहा था, रात्रिसम्बन्धी अन्धकारके पटलको भेदन करनेवाले शरीर की कान्ति के समूह से जो अपने आपको दिखला रहा था, जो राहुके ग्रहण के भय से पृथिवीतलपर उदित होता हुआ मानो सूर्य ही था, गम्भीर एवं उच्च रोनेके शब्दसे जो ३० दिशाओंके अग्रभागको शब्दायमान कर रहा था, साथ ही साथ उत्पन्न हुए प्रतापके तिलगोंकी शंका करनेवाली रत्नमयी अंगूठीकी किरणावलीसे जिसका हाथ पल्लवसे युक्त जैसा जान पड़ता था, और गर्भसम्बन्धी अविरल लालिमासे युक्त शरीर होनेके कारण जो पृथिवी के गर्भ से निकले हुए अंगार के समान जान पड़ता था। देखते ही जिस प्रकार दरिद्र मनुष्य दुर्लभ धनको बड़े आदर के साथ उठाता है उसी प्रकार उसने उस राजपुत्रको बड़े ३५