SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ३६ चम्पकमालया राश्याः समाश्वासनम् ] प्रथमी लम्भः चैतन्यम् । देवताशक्तिस्तु प्राणप्रयाणं न्यरौत्सीत् । अरोदोच्चातिदुःसहं लब्धचेतना । प्रालापोच्च बहुप्रकारम् । ३६. एवमवचनगोचरमापदमनुभवन्तोमात्मजपरिरक्षणपराङ्मुखीमात्मत्यागाभिमुखां च तामालोक्य चम्पकमाला 'किमेवं देवि, खिद्यसे । पश्य तव तनयस्य तरुणतामरससोदरयोश्चरणयोररुणरेखारूपाणि रथकलशपताकादीनि साम्राज्यचिह्नानि । इयं च बिभ्रती स्पष्टतरतामष्टमीचन्द्रसौन्दयंहासिनि ललाटपट्टे मुक्तकण्टमर्णा वर्णयत्यर्णवाम्बराधिपत्यम् । अयमभिनवजलधरनिनदगम्भीररुदितध्वनिः स्वराज्यस्वीकारमङ्गलशङ्खघोषनियमभिव्यनक्ति । तद्भविष्यति भगीरथादीनपि महारथानधरयन्धरायाः पतिरयम् 1 परित्यज्यतां च परित्राणचिन्ता। चिन्तामणिकल्पः कोऽपि वणिजामधिपति रधुनैवागत्य तव तनयं ग्रहोष्यति वर्धयिष्यति च महास्तस्या मुखेनाकर्णितः श्रुतो यो भवियोगः पतिमरणं तस्य निश्चयेन दृढप्रत्ययेन चैतन्यं तिरोऽधात् अन्तरधात् । मूच्छिता बभूवेति भावः । तु किन्तु देवताशक्तिः प्राणानां प्रयाणमिति प्राणप्रयाणं जीवननिःसरणं न्यरौत्सीत् निरुद्धं चकार । लब्धचेतना प्राप्तसंज्ञा च, अतिदुःसहमतिकठिनम् असेदीत् । बहुप्रकारं पालापीन प्रलापमकाच । ६३६. एवमिति- अवचनगोचरं शब्दालीताम् आपदमनुभवन्तीम् आत्मजस्य पुत्रस्य परिरक्षणे पराङ्मुखी ताम्, आत्मनस्त्यागेऽभिमुखा तत्परा ताशी च तां विजयामालोक्य चम्पकमाला चम्पकमालावेषप्रच्छन्ना देवता 'एबमनेन प्रकारंण है दाव, हेराशे, किं खिद्यसे । पश्य तव तनयस्य तरुणतामरससोदरयोस्तरुण कमलसहयोश्चरायोः अरुणरेखारूपाणि लोहितलेखारूपाणि रथश्च कलशश्च पताका चेति स्थकलशपताकास्ता भादौ येषां तानि साम्राज्यचिहानि साम्राज्यसूचकलक्षणानि सन्तीति शेषः। अष्टम्या चन्द्रस्य सौन्दर्य हसतीत्येवंशीले ललाटपट्टे निटिलफल के स्पष्टतरतां बिभ्रती इयम् ऊर्णा च आवतविशेषश्च अर्णवाम्बरायाः पृधिव्या आधिपस्यं स्वामित्वं मुक्तकण्ठं यथा स्यात्तथा वर्णयति प्रकटयति । २० अयं श्रूयमाण: अमिनबजलधरस्य प्रत्यप्रपयोदस्य निनद इव शब्द इव गम्भीरो रुदितध्वनी रोदनशब्दः स्वराज्यस्य स्वीकारे स्वसाकरणे यो मङ्गलशङ्खघोषस्तस्य श्रियं शोभाम् अमिव्यननिः । तत्तस्मात् कारणात् अयं बालो भगीरथादीनपि महारथान् अधरयन् तिरस्कुर्वन् धरायाः पती राजा मविष्यति । परित्राणस्य चिन्ता परित्राणचिन्ता संरक्षणचिन्ता च परित्यज्यताम् । ईषदूनश्चिन्तामणिरिति चिन्तामणिकल्पः कोऽपि निश्चय सुन उसकी चेतनाशक्ति अन्तर्हित हो गयी-वह मूर्छित हो गयी। इतना अवश्य २५ रहा कि देवताकी शक्तिने उसके प्राणोंके प्रस्थानको रोक लिया--उसे मरने नहीं दिया। चेतना प्राप्त होनेपर वह अत्यन्त दुःसह रोदन करने लगी तथा अनेक प्रकारका विलाप करने लगी। ३६. इस प्रकार जो वचन-अगोचर आपत्तिका गान कर रही थी। तथा पुत्रकी रक्षासे विमुख हो आत्मघात के सम्मुख हो चुकी थी। ऐसी विजया रानीको देख चम्पक- ३० मालाने कहा कि 'हे देवि ! इस तरह खेद क्यों कर रही हो ? देखो, तुम्हारे पुत्रके तरुण कमलके सदृश चरणों में लालरेखा रूप रथ, कला तथा पताका आदि साम्राज्य के चिह्न विद्यमान हैं । अष्टमीके चन्द्रमाके सौन्दर्यको हँसी उड़ानेवाले ललाटपट्टपर अत्यन्त स्पष्टताको धारण करनेवाली यह भँवर स्पष्ट कह रही है कि यह समुद्रान्त पृथिवीका अधिपति होगा। और चूँकि यह नूतन मेघकी गजेनाके समान इसके रोनेका शब्द, अपने राज्यकी प्राप्तिके समय ३५ वजनेवाले माङ्गलिक शङ्खके शब्दको शोभाको प्रकट कर रहा है इसलिए यह अवश्य हो'. भगीरथ आदि महारथियोंको तिरस्कृत करनेवाला पृथिवीका अधिपति होगा। इसके संरक्षण
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy