________________
५
गद्यचिन्तामणिः [३२-३४ श्मशाने मयूरयन्त्रपतनम् - कण्ठभाजि परेतवासे पार्थिवप्रेयसीमपातयत् ।
३३. अत्रान्तरे वृत्तान्तमिममतिदारुणमम्बरमणिरनुसंधातुमक्षममाण इव ममज्ज मध्येसागरम् । साक्षात्कृतनरपतिमरणाया बरुणदिशः शोकानल इव जज्वाल संध्यारागः । न लोकयतु लोक: प्रेयसी पृथिवीपतेरितीव काल: काण्डपटिकामिव घटयति स्म दिङ्मुखेषु निरन्तरमन्धकारम् ।
३ ४. अथ नरपतिसमरधरणीसमुद्गतपरागपटलपरिष्वङ्गपांसुलमङ्गमिव क्षालयितुमपरसागरसलिलमवतीर्ण किरणमालिनि, महीपत्यनुमरणकण्डनसंभृतरक्तचन्दनाङ्गराग इव वसुंधरायाः क्षरितजननयनाथुनिरक्षालनादिव क्षयमुपेयुषि ज्योतिषि सांध्ये, सार्वभौमविरहविषादवेगविधूयमानदिशावधूकेशकलाप इव मेचके कवचयति भुवनमभिनवे तमसि, नरेशविनाशशोकादिव
भजतीति निजनगरोपकाठमाक् तस्मिन स्वनगरनिकटस्थित परतवासे श्मशाने पार्थिवप्रेयसी धरावल्लभ१० वल्लभां विजयामिति यावत् अपातयत् पातयामास ।
६३३. अत्रान्तर इति-अत्रान्तरे प्रतन्मध्ये, अम्बराणिः सूर्यः अतिदारुणं कठोरतरम् इम वृत्तान्तम् अनुसंधातुमक्षितुम् अक्षममाण इव असमर्थ इव सागरस्य मध्ये मध्ये सागरं 'पारे मध्ये षष्टया वा' इति समासः । ममज निमग्नोऽभूत् । साक्षात्कृतं समवलोकितं नरपतिमरण यया तस्याः वरुण
दिशः पश्चिमदिशः शोकानल इव शोकाग्निरिव संध्यारागः पितृप्रसूलौहित्यं जज्वाल । लोको जनः पृथिवी१५ पते राज्ञः प्रेयसी प्रियाङ्गनां न लोकयतु न पश्यतु इतीव हेतोः कालो दिङमुखेपु काष्ठानभागेषु काण्डपटिकामिव यवनिकामिन निरन्तरं नियवधानम अन्धकार तिमिरं घटयति स्म योजयामास ।
३४. अथेति-अथानन्तरं किरणमालिनि सूर्य नरपतेः सत्यन्धरमहीपालस्य समरधरणी युद्धभूमि स्तस्याः समुद्गतः समुस्थितो यः परागपटलो धूलिसमूहस्तस्य परिप्वाण संपर्कण पांसुलं धूलियुक्त
तथाभूतम् अझं शरीरं झालयितुं प्रक्षालितं कर्तुमिव अपरसागरसलिलं पश्चिमार्णवतीयम् अवतीर्ण २० सति, वसुन्धरायाः पृथिव्याः महीपते' राज्ञोऽनुमरणमण्डने संभृतो धृतश्चन्दनाङ्गराग इव मलयजविलेपन .इध सांध्ये संध्याकालभवे ज्योतिषि क्षरितानां निःसृतानां जननयनाश्रूणां लोकलोचनजलानां निझरेण क्षालनं धावनं तस्मादिव क्षयं विनाशम् उपेयुषि प्राप्तवति सति, सार्वभौमः सर्वस्या भूमेरधिपः सत्यन्धरमहाराजस्तस्य विरहेण यो विषादस्तस्य वेगेन विधूयमानाः कम्प्यमाना ये दिशावधूकेशाः काष्टाकामिनी
वर्ती श्मशानमें विजयारानीको गिरा दिया। २५६३३. इसी बीचमें सूर्यास्त हो गया सो ऐसा जान पड़ता था मानो इस अत्यधिक
भयंकर वृत्तानको देखने के लिए असमर्थ होता हुआ वह समुद्र के मध्यमें डूब गया था। पश्चिम दिशामें सन्ध्याकी लालिमा दिखने लगी, उससे ऐसा जान पड़ता था मानो राजाके मरणको साक्षात् देखनेवाली पश्चिम दिशाके हृदय में शोकरूपी अग्नि हो भभक उठी थी।
दिशाओं में निरन्तर अन्धकार फैल गया, उससे ऐसा जान पड़ता था मानो राजाको प्रिय ३० वल्लभाको मनुष्य देख न सके इस उद्देश्यसे कालने एक कनात ही लगा दी थी।
६३४. तदनन्तर राजाकी युद्ध भूमिसे उड़ी धूलिके संसर्गसे मलिन शरीरको धोनेके लिए ही मानो जब सूर्य पश्चिम सागरके जलमें उतर गया, राजाके पीछे मरने के लिए उद्यत पृथिवी रूपी स्त्रीके द्वारा आभूषणके रूपमें धारण किये हुए लाल चन्दनके अंगरागके
समान सन्ध्याकालकी ज्योति जब मनुष्यके नेत्रोंसे झरनेवाले अश्रुरूपी निजेरोंके द्वारा धुल ३५ जानेसे ही मानो भयको प्राप्त हो गयी, राजाके बिरहजन्य विषादके वेगसे हिलते हुए दिशा
१. क० ख० ग० इममिति पदं नास्ति । २. क. ख. ग-०चन्दनाङ्गरागाया इव । ३. क. ग. क्षतजमयनानु।