________________
परलोकगमनम् प्रजायाः प्रतिक्रिया च ] प्रथमो लम्भः
'विषवासङ्गदोषोऽयं त्वयैव विषयीकृतः । साम्प्रतं वा विषप्रख्ये मुञ्चात्मन्विषये स्पृहाम् || ' इति भावयन् परित्यक्तसकलपरिग्रहः, स्वहृदयमणिपीठप्रतिष्ठापित जिन चरणसरोजः, काष्ठाङ्गाय काश्यपीमतिसृज्य त्रिदशसौख्यमनुभवितुममरलोक मारुरोह ।
६९
२
$३२ आरुवति भूभृति भुवनमनिमिषाणामुन्मिषद्विषादविपविधुराणां पौराणां पङ्किलयति वापजलप्रवाहे महीम्, मुखरयति सुखानि दशदिशा निर्दयोरःस्थलताडनजन्मनि वे ५ निरवधिकवेपथूनां पुरवधूनाम् अवधूत कलत्रपुत्राद्यनुवर्तनेषु निवृत्तिसुख रसाविष्टेषु विशिष्टेषु, काष्ठाङ्गारस्य काठिन्यं कथयति मिथः सुजने जने, निरूपयति दुरन्ततां कन्दर्पपारतन्त्र्यस्य पदार्थपारमार्थ्यपरिज्ञानशालिनि विवेकिवर्गे, व्यग्रगतिगनपथेन गतः स कृत्रिमशिखण्डी निजनगरोपविषयेति — हे आत्मन्, अयम् विषयेषु आसो विषयासङ्गस्तस्य दोषः त्वयैव विषयीकृतः साक्षात्कृतः । साम्प्रतं वाइन या विषये तु विषये स्पृहामभिलाषं मुञ्च त्यज | दुफलानुभूती सत्यां १० परित्यागे को विलम्ब इति भावः । इतीति- इतीत्थं भावयन् चिन्तयन् परिव्यक्तः सकलपरिग्रहो येन सः स्वहृदयमंत्र मंणिपीठस्तस्मिन् प्रतिष्ठापित समारोपिते जिनचरणपरोजे जिनेन्द्रपादारविन्दे येन तथाभूतः सन् काष्टाङ्गाराय कृतघ्नशिरोमणये काश्यप क्षणीम् अतिसृज्य स्यक्वा त्रिदशसौख्यं स्वर्गसुखम् अनुभवितुम् अमरलोकं स्वर्गम् आरुरोह ।
६ ३२. आरूढवतीति - भूभृति सत्यन्धर महाराजे अनिमिषाणां देवानां भुवनं लोकं स्वर्गमिति १५ यावत् आरुढवति सति उमिता प्रकटीभवता विषादविषेण खेदगरलेन विधुरा दुःखितास्तेषां पौराणां नागरिकाणां वाष्पजलप्रवाहेऽथुसलिलपुरे महीं पक्किलयति कर्दमयुक्तां कुर्वति सति, निरवधिकवेपथूनापरिमितकम्पानां पुरवधूनां नगरनारीणाम्, निर्दयं यथा स्यात्तधोरःस्थलस्य ताडनं तस्माज्जन्म यस्य तस्मिन् रखे शब्दे दशदिशां पूर्वादिदशकाष्टानां मुखानि मुखस्यति शब्दायमाने सति अवधूतं तिरस्कृतं कलत्रपुत्रादीनां स्त्रीसुतप्रमुखानामनुवर्तनमनुकूली करणं यैस्तेषु विशिष्टेषु सत्पुरुषेषु निवृत्तिसुखस्य २० त्यागानन्दस्य रसेनाविष्टाः सहितास्तेषु सत्सु सुजने जने मिथोऽन्योन्यं काष्टाङ्गारस्य काठिन्यं निर्दयत्वं कथयति सति, पदार्थस्य पारमाध्यं तस्य परिज्ञाने न शालते शोभत इत्येवंशीलस्तस्मिन् विवेकवर्गे विवेकसमूहे कंदर्पपारतन्ध्यस्य मदनविवशताया अति कामुकस्वस्येति यावत् दुरन्ततां दुष्फलतां निरूपयति सति, व्यग्रा गतिर्यस्य स विसंस्थुल गत्युपेतः स कृत्रिमशिखण्डी यन्त्रमयूरो निजनगरस्योपकण्ठं विषयासक्तिका दोष तूने ही स्वयं देख लिया -- अनुभव कर लिया । अब तो विषतुल्य विषय में २५ इच्छाको छोड़ ।' ऐसी भावना भाते हुए उसने समस्त परिग्रहका त्याग कर दिया और अपने हृदय रूपी मणिमय सिंहासनपर जिनेन्द्र भगवान् के चरणकमलोंको विराजमान कर काष्ठागार के लिए पृथिवी छोड़ दो और स्वयं देवोंका सुख भोगनेके लिए वह देवलोक में जा पहुँचा । ६ ३२. तदनन्तर जब राजा सत्यन्धर देवलोकको प्राप्त हो चुका, प्रकट होते हुए त्रिपादरूपी विपसे दुखी नगरवासियोंक अनुजलका प्रवाह जब पृथिवीको कीचड़से युक्त ३० करने लगा, अत्यधिक काँपती हुई नगरकी स्त्रियोंके वक्षःस्थल के निर्दयतापूर्वक वाइन करने से उत्पन्न शब्द जब दशों दिशाओंके अग्रभागको शब्दायमान करने लगा, विशिष्ट-विवेकी मनुष्य जब स्त्री पुत्रादिकी अनुकूलता को छोड़ निवृत्तिके सुखमें आनन्द मानने लगे, सज्जन पुरुष जब परस्पर काष्ठशंगारकी कठोरताकी चर्चा करने लगे और पदार्थके वास्तविक ज्ञानसे सुशोभित विवेकी मनुष्यों का समूह जब कामकी परतन्त्रता के दुःखदायी फलका निरूपण करने ३५ लगा तब गति से युक्त, आकाश मार्ग से गये हुए उस मयूर यन्त्रने अपने नगर के समीप -
१. ० ० ० भूभुजि । २. म० मुखरयति दश दिशां मुखानि !