________________
६८
गद्यचिन्तामणिः [ ३१ सत्यंधरस्थ कायाकारण सह युद्धम् - कलितकरवाल: काश्यपीपतिः कण्ठोरव इव गिरिकन्दरामन्दिरान्निरगात् । निर्गते च तस्मिविस्मयनीयविक्रमे विणितकृपाणविराजिनि राजनि, मृगराजदर्शन इव करिकल भयूथमन्धकारमिव च दिनकृदुदये तदनीकमनेकसंख्यमतिदूरं पलायत । पलायमानं बलं बलात्प्रतिनिवर्त्य स्वयमेव प्रार्थयमाने पार्थिवं कार्तघ्न्यकाष्टां गते काष्ठाङ्गारे राजा तु दारितमत्त करिकुम्भकूटः, पाटितरथ५ कडयः, खण्डितसुभटभुजदण्डसंहतिः, संहृततुरगचमुसमहः, ससंभ्रमं रामरशिरसि विहरन्, विविधकार रथ र गखण्डन रभसकुण्ठितमण्डलामः, किमन वृपानिकल जनसभुचितेन सकलप्राणिमारणविहरण रसेनेति जनितवैराग्यभर:,
प्रतिभटान रिन् पयितुं शकलयितुं कर कलितो शृतः करवाल: रुपाणी येन ताभूतः सन् काश्यपीपतिः
सस्यन्धरमहीपालो गिरिकन्दरापर्व गुहायाः कण्ठीरव इब सिंह इव मन्दिराद् निरगात निरियाय । १० निर्गते चेनि-विस्मयनीय आश्चर्यकरी विक्रमो यस्य तस्मिन् , विधुणिन अमितेन कृपाणेन विराजत
इत्येवं शीलस्तस्मिन् , तथाभूते राजनि निर्गते च मृगराजस्य दर्शन तस्मिन् सिंहावलोकने करिकलमयूथमिव हस्तिशावकसमू: इव, दिगदुदय च सूर्योदये च अन्धकारमिव तिमिरमिद, अनेकसंख्यं सदनीकं काष्टाङ्गारसैन्यं दूरं पलायत पलायांचक्रे 'परा पूर्वस्य अरशतोलङि रूपं 'उपसर्गस्यायती'
इति लत्वम् । पलायमानमिति-कृतघ्नस्य भावः कातन्यं तस्य काष्टान्तिमायधिस्तां गते काष्टाङ्गारे १५ पलायमानं धावमानं बलं सैन्यं बलाद् हठात् प्रतिनिवर्त्य प्रतिनिवृत्तं कृत्वा स्वयमेव पार्थिवं सत्यंधरनृपं
प्रार्थयमाने अभियाति सति 'याञ्चायामभियाने व प्रार्थना कथ्यते बुधः' इति केशवः । राजा तु सत्यन्धरनृपस्तु द.रिताः खण्डिता सत्तकरिणां मत्तगजानां कुम्भकूटा गण्डाप्रभागा न सः, स्थानां समूहो रथकड्या पाटिता रथकदया येन स तथाभूतः, खण्डिता शकली कृता सुभदानां याणां भुजदण्डसंहति हुदण्ड
समूहो यन सः, तथाभूतः, संहृतः संहारं प्रापितस्तुरगचभूनां हयसेनानां समूहो येन सः, ससंभ्रमं २० सक्षोभं यथा स्यात्तथा समरशिरसि रणाने विहरन, करिणश्र रथाच तरगाश्चति करिस्थतुरगं
मैकबिधं यत्करिरथनुरगं तस्य खण्डनस्य विदारणस्य रमसेन वेगन ऋषिरतो मण्डलामः कृपाणो यस्य तधाभूतः कृपाविकला निर्दया ये जनास्तेषां समुचितस्तेन. अनेन सकल प्राणिमारणविहरणरसेन निखिलजन्तुमारणविहारानुरागेण किं प्रयोजनम्, इति जनितः ससुस्पलो वैराग्यमरी यस्य तथाभूतः सन्
यन्त्र क्षण-भर में उड़ गया तब शत्रुओंके खण्ड-खण्ड करने के लिए तलवार लेकर राजा राज२५ भवनसे उस तरह निकल पड़ा जिस तरह कि पर्वतकी गुहासे सिंह निकलता है । आश्चर्य
जनक पराक्रमके धारक एवं घूमती हुई तलबारसे सुशोभित राज! ज्योंही बाहर निकला त्योंही सिंहके दिखते ही हाथियों के बच्चोंके समूह के समान अथवा सूर्य का उदय होनेपर अन्धकारके समान वह बहुत भारी सेना बहुत दूर भाग गयो । उधर कृतघ्नताकी चरम सीमाको प्राप्त
हुआ काष्टांगार भागती सेनाको जबर्दस्ती लौटाकर स्वयं ही राजाके सम्मुख आया और इधर ३० जिसके मदोन्मत्त हाथियोंके गण्डस्थल रूपी शिखरोंको विदीर्ण कर दिया था जिसने, रथों के
समूह चीर डाले थे, योद्धाओंके भुज दण्डोंका समूह ग्वण्डित कर दिया था, घोड़ोंकी सेनाओंके समूहका संहार कर दिया था, जो संभ्रम के साथ रणके अग्रभागमें घूम रहा था, और नाना हाथी, रथ तथा घोड़ोंको खण्ड-खण्ड करने के बेगसे जिसकी तलवार भोथली हो गयी
था ऐसा राजा सत्यन्धर यह विचार कर विरक्त हा गया कि निदंय मनुप्याक योग्य इस ३५ समस्त प्राणियोंको मारनेवाली क्रीडामें रस लेनेसे क्या प्रयोजन है? है आत्मन ! यह
१. कर ख० दूरमपलायत । २. क० ख० ग० दारितगदकरि कुम्मायूादः ।