________________
- प्रतिक्रियावर्णनम् ]
प्रथमो लम्मः जिनो वाजिनोऽसमसमरसाहसलम्पटान्भटाभारिपु नृपतिमनोरथान् रथानपि' इति । अथ निजभुजदम्भोलिविसम्भादनपेक्षितसहायः सरभसमुत्तिष्ठनर्धासनभ्रष्टामुकम्पमानकायां समुच्छिन्नमूलामुर्वीतलपतितामिव लतामुत्क्रान्तजीवितामिव नि:स्पन्दकरणनामां धरणीतलशायिनी शातोदरीमालोक्य बहुविधनिदर्शनसहितवस्तुस्वभावोपन्यासप्रयासैरप्यनासादितस्वास्थ्याम् 'अस्थाने केयं कातरता। क्षत्रिये, मद्विरहकातरापि कुरुकुल मूलकन्द गर्भरक्षणाय सणादितो गन्तुमर्हसि । श- ५ पामि जिनपादपङ्घरुहस्पर्शेन' इत्यभिदधान एवं निधाय तां मयूरयन्त्रे नरेन्द्रः स्वयमेव तद्भमांचकार । चकोरेक्षणामादाय क्षणेन गगनमुडीने यन्त्रशिखण्डिनि खण्डयितुं प्रतिभद्राकर
---..--...-..--.-----.......
निदिंदेश च रवरित शीधम् अहितस्त्र शास्त्रमूसमूहस्य निवारण यस्तान तथा भूतान वारणान् गजान् , अप्रतिहतेन अखण्डितेन जवेन वेगेन विराजन्त इत्येवं शीलास्तान् वाजिनीवान, असमथासौ समरसाहसी त्यसमसमरसाहसरतस्मिन् लम्पटास्तान भटान् योद्धृन , भग्नः सण्डितो रिखनृपतीनां मनोरथो १० येस्तान् एवंभूनान् रथान् आनय, इति । अथ निजेति-अथानन्तरं निजभुज एव स्वबाहरंव दम्भोलिव तस्य बिस्रम्भाद विश्वासाद अनपेक्षितः सहायो येन तथाभूतो नरेन्द्रः सरभसं सगम् उसिष्ठन् अर्धासमा भ्रष्टा ताम् , उत्कम्पमानः कायो यस्यास्तां समुच्छिन्नमूलां समुत्खालमूलाम् उर्वोतलपतितां पृथिवीपृष्ठपतितां लतामित्र, उत्क्रान्तं निःसृतं जीवितं यस्यास्तामित्र निःस्पन्दकरणप्रामा निश्चेष्टेन्द्रियसमूहां धरणीतलशायिनी पृथिवीतलशायिनी शातोदरी कृशोदरी विजयामिति यावत् १५
आलोक्य बहुविधनिदर्शने नोदाहरणः सहितो यो वस्तुस्वभावस्तस्योपन्यासस्य प्रस्तुतीकरणस्य प्रयासा उपायास्तैरपि, अनासादितमाप्तं स्वास्थ्यं यस्यास्ताम् , 'अस्याने भनवसरे इन का कातरता भीरुता । हे क्षन्निये, हे क्षत्रियकुलानने, महिरहकातरापि महियोगभीररपि कुरकुल स्य कुरुवंशस्य मूलकन्दो यो गर्मस्तस्य रक्षणाय त्राणाय, क्षणात् अल्पेनैव कालेन इतः स्थानात् गन्तुमर्हसि । जिनपादपङ्करुहस्पशन जिनधरणारविन्दस्पर्शन शामि' इत्यभिधान इव कथयन्नेव तां विजयां मयूरयन्ने पूर्वनिर्मापितशिखण्डि- २० यन्त्र निधाय स्थापयित्वा स्त्रयमेव तद् यन्त्रं भ्रमयानकार भ्रमयामास। चकोरेक्षणामिति-यन्त्रशिखण्डिनि यन्त्रमयूरे चकोरेक्षणां विजयाम् आदाय गृहोस्वा क्षणेन गगनं नम उर्द्धाने समुत्पतिते सत्ति,
-
-
दिखाई देने लगा जैसा अन्य ही हो। उसने तत्काल द्वारपालको आज्ञा दी कि शीघ्र ही शत्रुओंकी सेनाके समूहको रोकनेवाले हाथी, अखण्डित. वेगसे सुशोभित घोड़े, अनुपम युद्धके साहससे लम्पट सुभट और शत्रुके मनोरथोंको नष्ट करनेवाले रथ लाओ। तत्पश्चात् २५ अपने भुजदण्डरूपी वनके विश्वाससे वह सहायकोंकी अपेक्षा न कर देगसे ज्योंही उठा त्योंही उसकी दृष्टि उस विजया रानीपर पड़ी जो अर्धासनसे नीचे गिर पड़ी थी, जिसका शरीर काँप रहा था. जड उखड जानेसे जो प्रथिवीपर पडो लताके समान जान पडती थी. . निर्जीवकी तरह जिसकी इन्द्रियों का समूह निश्चेष्ट था, जो पृथिवीतलपर पड़ी थी, एवं जिसका उदर अत्यन्त क्षीण था। उसने नाना प्रकार के उदाहरणोंसे सहित वस्तु स्वभावको ३० रखनेवाले उपायोंसे उसे स्वस्थ करना चाहा पर वह स्वस्थ नहीं हुई । अन्त में 'तेरी यह अनुचित स्थानमें कौन-सी कातरता है ? हे क्षत्रिये ! मेरे विरहसे कातर होनेपर भी तू कुरुवंशके मूलभूत गर्भकी रक्षाके लिए इसी क्षण यहाँ से जानेके योग्य है । मैं तुझे जिनेन्द्र भगवान के चरणकमलों के स्पर्श की शपथ देता हूँ।' यह कहते हुए राजाने उसे मयूर यन्त्रमें बैठाकर स्वयं ही यन्त्रको घुमा दिया। अथानन्तर चकोरलोचना विजयारानीको लेकर जब मयूर १
१. क. भग्नारिनपति । २. क. स. ग. एवम् । ३. तं श्रमांचकार ।