________________
गधचिन्तामणिः
[ ३१ सत्यंधरस्य३१. अथ तेनाश्रुतपूर्वेण वचनेन 'कथं कथं कथय कथय' इति पृच्छन्प्रतीहारं झटिति घटितकोपग्रन्थिरन्धीभवन्, पर्यकपरिसरनिहितमहितकुलप्रलयधूमकेतुकरालं करवालं करे कुर्वन्, अखर्वगर्वसमुत्क्षिप्तदक्षिणचरणाधिष्ठितवामोरुकाण्डः, चण्डरोषाट्टहासविसरदमलदशनकिरणधवलित
वदनशशिमण्डल:, स्फुटितगुजाफलपुजपिजरेण क्रोधरागरूषितेन चक्षुषः, प्रभापटलेन ५ परितः प्रसर्पता प्रसर्पत्प्रतिभटमनोरथरोधिनमनलप्राकारभित्र प्रवर्तयन्, प्रस्विन्नदेहप्रतिबिम्बिताभि
भवनभित्तिचित्रयुवतिभिः 'अतिसाहसं मा कृथाः' इति गृहदेवताभिरिव प्रणयपर्याकुलाभिः परिरभ्यमाण, क्षुद्रनरेन्द्राक्रमणकोपमितविष इव विषधरस्तत्क्षणमन्यादृश इवा दृश्यत काश्यपीपतिः । आदिशच्च प्रतीहारम् 'आनय त्वरितमहितचमूसमूहनिवारणान्वारणानप्रतिहतजविरा
३१. अथेति-अध प्रतीहारवचन श्रवणानन्तरम् पूर्व न श्रुतमित्यश्रुतपूर्व तेन वचनेन 'कथं. १० कथं कथय-कथय' इति, संभ्रमे द्वित्वं प्रतिहारं द्वारपालं पृच्छन् काश्यपीपतिर्नुपः झटिति शीघ्र घटिता
कोपग्रन्धिर्यस्य तथाभूतः अन्धीमकन् रोषान्धः सन् , परिसरे निकटे निहितमिति परिसरनिहितम्, अहितकुलस्य शत्रुवंशस्थ प्रलयो विनाशस्तस्मै धूमकेतुरिवाग्निरिव करालो मयंकरस्तम् करवालं कृपाणं करे कुर्वन् हस्ते निदधत् , अखवंगण महाभिमानेन समुरिक्षप्तः समुत्थापितो यो दक्षिणचरमस्तेनाधिष्ठितः
सहितो वामोरुकाण्डो सब्यसक्थिकाण्डो यस्य तथाभूतः, चण्उरोग तीवकोपेन योऽहासस्तेन विसरदि१५ रमलदशनकिरणनिर्मलदन्तदीधितिभिर्धवलितं शुक्लीकृतं वदनशशिमण्डल मुखचन्द्रविम्बं यस्य सः,
स्फुटितानां विकसितानां गुआफलाना काकचिनीफलानां यः पुजस्तद्वत् पिजरं रकपीतषणं तेन, क्रोधेन रागस्तेन रूषितं तेन, परितः समन्तात् प्रसरता प्रसरणशीलेन चक्षुषो नयनस्य जातावेकवचनम् प्रभापटलेन कान्तिकलापेन प्रसर्पता पलायमानानां प्रतिभटानां शत्रुयोद्धणां मनोरथं रुणद्धीत्येवं शलं
तम् , अनलप्राकारमग्निपरिधि प्रवर्तयन्निव रचयन्निव, प्रविन्ने स्वेदयुके देहे प्रतिबिम्बिताः प्रति२० फलितास्माभिः भवनमित्तिषु निकेतनकुइयेषु विद्यमाना यानित्रयुवतय आलेख्याङ्गनास्तामिः 'अति
साहसं मा कृथाः' 'युद्धरूपं साहसं मा कृथाः' इति प्रणयपर्याकुलाभिः स्नेहय्यनामिः गृहदेवताभिः परिरभ्यमाण इवालिङ्ग यमान इव, क्षुदनरेन्द्रेण क्षुद्र विषवैद्येन यदाक्रमणं तेन यः कोपस्तेन पमितः प्रकटितो विषो येन तथाभूतो विषधर इच तक्षणं सत्कालम् अन्यादृश इव विभिन्न इव अदृश्यत ।
'नरेन्द्रो बार्तिके राज्ञि विषवैधे च कथ्यते' इति विश्वः। आदिशच्चेति-प्रतीहारम् आदिशज्ञ २५ ६३१. तदनन्तर पहले कभी सुनने में नहीं आये हुए द्वारपालके उस कथनसे राजाके
हृदयमें शीघ्र ही क्रोधको गाँठ लग गयी। वह क्या क्या, कहो कहो' इस प्रकार द्वारपालसे पूछता हुआ क्रोधसे अन्धा हो गया। उसने शत्रुओंके कुलको नष्ट करने के लिए प्रलयाग्निके समान, पलँगके पास रखी तलवार उठाकर हाथमें ले लो। अत्यधिक अभिमानसे दाहिना
पैर उठाकर वायी जाँघपर रख लिया । तीन क्रोध और अट्टहाससे फैलती हुई दाँतोंकी किरणों. ३० से उसका मुखरूपी चन्द्रमण्डल सफेद हो गया। चटकी हुई गुमचियोंके समूहके समान
लाल-पीले क्रोधके रागसे दूषित एवं सब ओर फैलनेवाले नेत्रोंको लाल-लाल प्रभाके समूहसे वह प्रतियोद्धाओंके भागनेके मनोरथको रोकनेवाले अग्निमय कोटको ही मानो प्रवृत्त कर रहा था। उसके पसीनासे तर शरीर में भवनकी दीवालोंपर बनी
चित्रमय तरुण स्त्रियोंका प्रतिबिम्ब पड़ रहा था उससे ऐसा जान पड़ता था मानो 'अधिक ३५ साहस मत करो' यह कहने के लिए प्रेमसे व्याकुल गृहदेवियाँ उसका आलिंगन कर रही थीं।
और अद्र विषवैद्यके आक्रमणजनित क्रोधसे विपको उगलनेवाले साँपके समान वह ऐसा
१. म० प्रतिभटपलायन