________________
-३० प्रतिहारण काहानाराक्रमणसूचनम् ] प्रथमो लम्भः
३०. देव कुरुकुलकामलमार्तण्ड रिपु महीपालबलपयोधिमथनमन्दरायमाणदोर्दण्डदुःसहशौर्यबावितपरचक्र विक्रमाक्रान्तसकलदिगन्त, समन्तादागतेन सरभसचलिततुरगखरखुरशिखरदारितधरा परागपांसुलन भोमण्डलेन मण्डलाग्रमरीचितिमिरितहरिदन्तरालेन सिन्धुश्वरकरटवहदविरलमदजलजम्बालितजगतीतलेन गगननीलोत्पलविपिनविडम्बिकुन्तदन्तुरेण वीरलक्ष्मीविरचितभ्रुकुनिकुटिलका कतरङ्गितेन प्रलयवेलाविशृङ्खलजलधिजलपूरभयंकरेण निखिल- ५ जगदाक्रमणचतुरेण चतुरमबलेन प्रत्यवतिष्ठते काष्ठा ङ्गारः' इति ।
३०. देवेति--हे देव, ई राजन् , कुरुकुलमेव कमलं तस्य मानण्ठस्तत्मबुद्धौ हं कुमकुलकमल. मार्तण्ड ! हे कुरुवंदासरोगसूर्य ! रिपुमहीपालानां शत्रुसैन्यानां बलमेब सन्यमेव पयोधिः सागरस्तरय मथने विलोडने मन्दरायमा मन्दराचलायमानो यो दोर्दण्डौ भुजदण्डी तयोर्दुःसहन शौर्यण बाधित पीडित परवा परसन्यं येन तरबुद्धौ, विक्रमेण पराक्रमणानान्ताः सकलदिगन्ता येन तत्संबुद्धौ एवम्भूत १० हे देव, समन्तापरितः आगमन, सरभसं सत्रेगं यथा स्यात्तथा चलिता ये तुरगास्तषां खरखुराणां तीक्ष्णशफानां शिखरेण दारिता सण्डिता या धरा भुमिस्तस्याः परागेण पांसुलं नभोमगदुलं येन तेन, मण्डलाप्राणां कृपाणानां मरीचिभिस्तिमिरितं मलिनीकृतं हरिदन्तरालं कान्तरालं येन तेन, सिन्धुवराणां श्रेष्ठगजाना करदेभ्यो गण्डस्थलेभ्यो घहद् यद् अविरलं धाराबवं मदजलं तेन जम्बालितं जगतीतलं येन तेन, गगन वियति विरामानं यद् नीलोत्पल विपिनं कुत्रलयकाननं तस्य विडम्बिभिः कुन्तः प्रसिइन्तरं ११ व्यात तेन, बीरलाया वीरश्रिया विरचिता या प्रकुटिस्तद्वत् कुटिलानि वक्राणि यानि कामकाणि धर्ना तैस्तरङ्गित च्यात तन, प्रलयवेलायां कल्पान्तकाले विकलो निमर्यादो यो जलधिस्तस्य जलस्य पुरमिच भयंकर तेन, निखिलजगतः सकलसंसारस्याक्रमणे चतुरं तेन, एवम्भूतेन चतुरङ्गबलेन चत्वारि हस्त्यश्चस्थपदातिरूपाणि अङ्गानि यस्य तत् चतुरङ्गं तच यद् बलं चेति चतुरङ्गाबलं तेन, काष्टाङ्गारः प्रत्यवतिष्टत प्रतिकूलो भूत्वा तिष्ठति विरुणद्धीति मावः ।
६३०. हे देव ! आप सूर्यवंशरूपो कमलको विकसित करनेके लिए सूर्यके समान हैं, राजाओंकी सेना रूपी सागरको मथन करनेके लिए आपके भुजदण्ड मन्दर गिरिके समान हैं, दुःसह पराक्रमसे आपने शत्रुओंके सैन्यदलको नष्ट कर दिया है और पराकमसे आपने समस्त दिशाओंके अन्तको व्याप्त कर रखा है। फिर भी हे महाराज ! जो सब ओरसे आयी हुई है, वेगसे चलते हुए घोड़ोंके तोरण खुरोंके शिखरसे खुदी पृथिवीकी परागसे २५ जिसने आकाश मण्डलको धूलि धूसरित कर दिया है, तलवारोंकी किरणों से जिसने दिशाओंके अन्तरालको अन्धकारसे आच्छादित कर रखा है, बड़े-बड़े हाथियोंके गण्डस्थलसे लगातार बहते हुए मदरूपी जलसे जिसने पृथिवीतलको सेवालसे युक्त-जैसा बना रस्त। हैं, जो आकाशरूपी नीलकमलोंके वनको विडम्बित करनेवाले भालोंसे व्याप्त है, जो वीरलक्ष्मीके द्वारा विरचित ध्रकुटियोंके समान कुटिल धनुषोंसे व्याप्त है, जो प्रलयके ३० समय तटको लाँघकर बहने वाले समुद्र के जलप्रवाहके समान भयंकर है एवं जो समस्त जगत्पर आक्रमण करने में चतुर है, ऐसी चतुरंगसेनासे काष्टांगार आपके प्रतिपक्ष में खड़ा है।
१. म० रिपुपदं नास्ति । २. क० ख० ग० नाधितपरचक्र । ३. म० लक्ष्मीभ्रूविरचित । ४. क० स० ग. आक्रमचतुरेण ।
३५