________________
-काष्टाङ्गारस्याक्रमणम् ]
प्रथमो लम्भः
कतिचन कालायसनिगलचुम्बितचरणांश्चकार चोरवत्कारागृहे । जगृहे च राजगृहमपि तत्क्षण एव क्षोणी क्षोभयता बलेन प्रबलेन ।
२९. अनन्तरमष्टापदनिर्मिते महति पर्यङ्के पाकशासनमिव सुमेरुशिरसि निषण्णम्, अपरवियदाशङ्काकृतावताराभिस्तारकापङ्क्तिभिरिव व्याकोशकुसुमनिच्यविरचिताभिः प्रालम्बमालिकाभि: सुरभितवक्षःस्थलम्, अधरितशारदपयोधरकुलेन दुकूलेन मन्दरमिव मथनसमयमिलि- ५ तेन फेनपटलेन पाण्डुरितनितम्बम्, परिचुम्बितदशदिशावकाशेन पद्मिनीसहचरमरीचिवीचिपरिभावुकेन सहजेन तेज.प्रसरेण प्रतप्तचामीकरपरिकल्पितेन प्राकारेणेव परिवृतम्, शेखरकुसुमपरिमलतरलमधुकरकलापपुनरुदीरितकुन्तलकालिमकवचितमूर्धानम् , उभयसविधगत वारयुवतिकरतलकतिचिद् कांश्चित् अवधीत् जधान । कतिखन कौश्चित् कारागृहे वन्दीनिकेतने चोरवत् कालायसनिगलेन कृष्णलोहनिगडेन बुम्बिता युक्तावरणाः पादा येषां तान् चकार । तत्क्षण एव तत्कालमेव क्षोणी भूमि १० क्षोभयता चलयता, प्रबलेन प्रकृष्टबलशालिना बलेन सैन्येन राजगृहं नरेन्द्रमन्दिरं च जगृहे परिरुरोध ।
२९. अनन्तरमिति-अनन्तरं पश्चात् , प्रतीहारी द्वारपालो मानचेश्वरममिप्रणम्य, सप्रश्रयं सविनयम अब्रवीक्षिति संबन्धः । मानवेश्वरं वर्णयितुमाह-अष्टापदेति-अष्टापदेन स्वर्णेन निर्मिते रचिते महति विशाले पर्यत मञ्चे 'शयनं मञ्चपर्यवपल्यका खट्रया समम्' इत्यमरः, सुमेरुशिरसि मेरुशिखरे पाकशासनमिव पुरन्दरमिव निषण्णं समासीनम्, अपरवियत इतरगगनस्याशक्या सन्देहेन कृतोऽवतारो १५ याभिस्ताभिः तारकापहिक्तमिश्वि नक्षत्रमालिकाभिरिव व्याकोशकुसुमानां प्रफुल्लपुष्पाणां निवयेन समूहेन विरचिता निर्मितास्ताभिः प्रालम्बमालिकाभिः ऋजुलम्बित्रग्भिः 'प्रालम्बम् जुलम्बि स्यात्' इत्यमरः, सुरभितं सुगन्धितं वक्षःस्थलं यस्य तम् । अधरितं तिरस्कृतं शारदपयोधरकुलं शरहतुमेघसमूहो येन तेन दुक्कलेन क्षौमेण मथनसमये मथनवेलायां मिलितं सेन फेनपटलेन डिण्डीरपिण्डेन मन्दरमित्र मन्दराचलमिव पाण्डुरितं नितम्वं यस्य तं शुक्लीकृतकटिपश्चाद्भागम् । परिचुम्बिता व्याप्ता दशदिशानामवकाशोऽन्तराल २० येन तेन, पभिनीसहचरस्य सूर्यस्य मरीचिवीचीनां किरणसन्ततीनां परिभावुकस्तिरस्कारकस्तेन, सहजेन नैसर्गिकेण तेजःप्रसरेण तेजःपुजेन प्रतप्तचामीकरण निष्प्लकनकेन परिकल्पितो रचितस्तेन प्राकारेण सालेन परिवृतमिव परिवेष्टितमिव । शेखरकुसुमानाम् आपीडपुष्पाणां परिमलेन सौगन्थ्येन तरलाश्चपला ये मधुकरा भ्रमरास्तेषां कलापेन समूहेन पुनरुदीरितः पुनरुतो यः कुन्तलकालिया केशकाण्यं तेन कवचितो वाले मन्त्रियों में से कितने ही मन्त्रियोंको तो मार डाला और कितने ही को काले लोहेकी २५ बेड़ियोंसे बद्धचरण कर चोरकी तरह कारागृह में डाल दिया तथा उसी क्षण पृथिवीको कम्पित करनेवाली प्रबल सेनासे राजमहलको घेर लिया।
६२६. तदनन्तर जो सुत्रर्ण निर्मित बड़े भारी पलंगपर स्थित होनेसे सुमेरुके शिखरपर स्थित इन्द्र के समान जान पड़ता था। पश्चिम आकाशकी आशंकासे अवतीर्ण ताराओंकी पंक्तियों के समान सुन्दर खिले हुए फूलोंके समूहसे निर्मित लम्बी-लम्बी मालाओंसे जिसका ३० वक्षःस्थल सुगन्धित हो रहा था। शरद् ऋतुके मेघ-समूहका तिरस्कार करनेवाले दुकूल वस्त्रसे जिसका नितम्ब शुक्लवर्ण दिख रहा था और उससे जो मथनके समय लगे हुए फेनके समूहसे मन्दर गिरिके समान जान पड़ता था। दशों दिशाओंके अवकाशको व्याप्त करनेवाले एवं मर्यकी किरणावलीको तिरस्कृत करनेवाले स्वाभाविक तेजके प्रसारसे जो सन्तप्र. स्वर्ण निर्मित कोटसे घिरा हुआ-सा जान पड़ता था। सेहरेके फूलोंकी सुगन्धिसे चंचल ३५ भ्रमर-समूहसे पुनरुक्त अग्रिम बालोंकी कालिमासे जिसका शिर व्याप्त हो रहा था। दोनों
१.० ख० ग० --उभयसाविधगत