SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ( १२ ) यम्मिन विश्वानि 'चक्रे नाभिरिव श्रिता।८।३१:६,१० अन्तर्मही वृहती रोदसी मे, ७] ८७ | २ त्रिसो साना निहितारसिमा ७५ रदत्यथो वरुणः सूर्याय । ७ । ८७ । १ यः स्कम्भेन विरोदसी । ८ । ४१ । १० सुसज रोदमी अन्तरिक्षम् । ५ ८५३ वियोममे पृथिवीं मूर्येण । ५ । ५। ५ वरुणाञ्चकार सूर्याय पन्थाम् । १ । २४ । ८ वं विश्वस्य दिवश्च स्मश्च राजसि । १ । २५ । २० मित्रावरुण-आधारयतं पृथिवीमुतद्याम् वर्द्धयत मोषधीः सिन्वतं गा अश्वृष्टिं सृजतम् । श६२३ ऊपाके भी कार्य इन मंत्रों में देखने योग्य हैं आपणन्तो अन्तरीक्षाव्यस्थुः । ७ । ७५ । ५ महीचित्रारश्मिभिश्चेकिताना । ४ । १४।३ दिवः स्कम्भः । ४।१४।५, विश्व जीवं प्रसुवन्ती ७१७७१ अजीजनत् सूर्य यजमग्निम् । ७ । ७८ । ६ श्रारक पन्यां यातये सूर्याय । १ । ११३ । १६ मरुद्गण की कार्यावली भी अविकल वैसी ही है-- विरोदसी तस्त भूमरुतः । ८ । ६४ । ११
SR No.090169
Book TitleIshwar Mimansa
Original Sutra AuthorN/A
AuthorNijanand Maharaj
PublisherBharatiya Digambar Sangh
Publication Year
Total Pages884
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy