SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ....... . . .. ..... :.. : ....: रोदसी अन्तरिक्षम् । १ । ७३ । ८ पौं भानुना रोदसी, .६।८६ त्वं भासा रोदसी अाततन्थ, ७।१ | ४ माण; 7. भुवनानि रोदसी ३।३ । १० एवं । ६ । ।३ अग्ने नक्षत्रमजरमा सूर्य रोहयो दिवि, १० । १५६ । ४ सूर्य सविता भी इन सब कामोंको अविकल किया करते हैं.-- ___ द्यामहत , १० | १४६ । १ दिवः स्तंभः ४१३१५ पाप्रा धावा पृथिवीञ्चान्तरिक्षम्, १ । ११५ । ५ उदेदं विश्व भुवनं विराजसि ८ । ८१ । ५ विष्णुदेवने भी अन्तरिक्ष-विस्तारित कार्य किया हैउदस्तंभा नाकमुष्वं वृहन्तम् , ७ | 66 | २ विचक्रमे पृथिवीमेषः ७ । १०० १ ४ व्यस्तभात् रोदसी दाधन पृथिवीम् , । ७१ ६६ । ३ जनयन्ता सूर्यमुपासमग्निम् , | ६ । ६६ । ४ वरुण देवता से भी सब कार्य हुए हैंद्यावा पृथिवी वरुणस्य धर्मणा विस्कभिते, ६७०११ वियम्तस्तंभ रोदसी, चिदुर्वा, | ७ | ६ | १ प्रनाकमृष्यं नुनुदे बृहन्तं द्विता नक्षत्रं पप्पथगभूम, । ७८६१ . .
SR No.090169
Book TitleIshwar Mimansa
Original Sutra AuthorN/A
AuthorNijanand Maharaj
PublisherBharatiya Digambar Sangh
Publication Year
Total Pages884
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy