________________
इन्द्र देवताने भी उक्त मब काम किये हैं।
देखिये मन्त्र-- यो अन्तरिक्ष विममेवरीयो । योद्यामस्तभात सजनास इन्द्रः । २ । १२ । २ पप्नाश पां पदिशोऽय; घामृष्यो हदिन्द्रः स्तभायः श्राधार यो रोदसी, ३।१७१७ प्रस्तंभा उतद्याम् , ८।८। ५ ग्रामस्तभायत् बृहन्तं आरोदसी अपृणदन्तरिक्षम् । स थारयन् पृथिवीं पप्रथच २। १५ । २ ___ जजान सूर्यम् , दाधार पृथिवीम् , ३ । ३२ । ८, ६।३० | ५ त्वं मूर्यमरोचयः, = 1८।२ । प्रासूर्य रोहयो दिवि ८।८६ | ७ अजनयत्'... 'सूर्यमुपसं.. अग्निम् । ३ ! ३१ । १५
जनिता सूर्यस्थ, ३ । ४६ । ४ इन्द्र आपसौ पृथिवी मुतधाम, ३।३०।११। प्राणत् रोदसी उभे, ३२३४१ उभे पृणासि रोदसी, ८ । ६४।४
इन्द्रा-सोपा-सूर्य नयथो ज्योतिया सह, ३ । ७२ | २ ग्राम स्कंभयुः, ६ । ७२ । २
अग्नि देव भी अविकल इन सब कार्योंके ... कता है-प्रथायेन अन्तरिक्षमा ततथ ३ । २२ । २ श्राप, विवान