________________
विश्वा पार्थिानि पप्रथन् । ८ । ६४ | 6 अश्विनी कुमारोंके कार्य लक्ष्य करने चाहियेंयुवमग्निश्च अपच वनस्पती । रश्विना बैं येथाम् ।
१1१५७ । ५ पूषा एवं मित्र देवता के कार्य देखिये-- व्यस्तंभात रोदमी मित्रा अकृणोन ज्योतिपातपः ६।८।३ सूर्यमधत्त दिवि सूर्य रथम् , मित्रोदाधार पृथिवी मुताम्
।३ । ५६ । १ द्यावा पृथिवीके भी ये ही सब कार्य देख
लीजिये---
रजसो धारयत् कवी | ५ | १६० । १ देवी धर्मणा सूर्यः शुचिः । १ । १६० | १ पिता माता च भुवनानि रक्षतः । १ । १६० । २ रोदसी अवासयन् । १ । १६० । २ ।। *
ॐ मित्रादि सभी देवताग्याने सूर्यका पथ बना दिया है, वह बात भी लिनी है । अथा, गन्मा अादिला अश्वनः सन्नि मित्रो अर्थमा बरुगाः सजोषाः ७ | ६३ | ४ सूर्व दिविरोहलन्तः (विश्वेदेवाः) १० । ६५ १११। सत्र देवताओंने अन्तरिन् पृथिवीं सूर्यादि गेचा पदाधीको वितरित किया है । "स्वारमन्नार नामि रोचनावात्राभूमी थियौ कि राजसा"