________________
बिसन्धानमहाकाव्यम्
सुरासुरति—सुतापयोगात् सुतस्यापयोगः सुतापयोगः तस्मात् पुत्रवियोगान् स्वसा भगिनी शूर्पणखानामधेया अरमत्यर्थ मुदुःखाऽभवत् सञ्जाता | कस्य ( स्वसा?) पुरुपत्येत्यध्याहार्यम् । किं कुर्वतः ? दशास्यनाम दशमुखाभिधानं रावणसंज्ञामुद्रइतः दधानस्य । कथम्भृतस्य ? मुरासुरासिक्रमविक्रमस्य सुरानासुराश्च गुरासुरास्तागतिक्रामति विक्रमो यस्य स तस्य तथोक्तस्य देवदानवोचिरापराक्रमस्य । अर्थान्तरमाहकामेष्वभिलाषु भग्नेषु नप्टेमु कुती वा सुखं स्यादिति सम्बन्धः ।
__ भारतीयः-सुताफ्योगात् सुतापसम्बन्धात् अस्य विराट भूपत्तिस्यालकस्य दशावस्था मुदुःखाऽतिदुःखाभवत् । किं कुर्वतः ? उहतः । किम् ? नाम । कथम्भूतम् ? स्वसारं मु अतिशयेनासारं कीचकमित्यर्थः । कथम्भूतस्य ? सुरामुरातिकमविक्रमस्य सुराः “रै शब्दे" इति धातोधिचि रूपं सुराणं मुराः सुराश्च मुरा च सुरासुरे सुरासुराभ्यां सकाशादतिक्रमो यस्यासो सुरासुरातिकमः ताहा विक्रमी यस्य स तस्य प्रलापमदिरानिरस्तविक्रमस्येति भावः । अथवा मुराः सु अतिशयेन राः प्रलापो यस्याः सकाशात्सा मुराः अतिप्रलापेति भावः । मुरा मदिरा । अतिक्रमः भायायामिव पुत्रीसावित्रीभगिनी मुरताभियाघरूपः । विक्रमः विगतनमः यदृच्छाप्रवृत्तिरित्यर्थः । मुराचारीी सुरा च सुरासुरा सुरामुरायाः सकाशादतिक्रमो वस्य सः तत्य सुरासुरातिकमस्येव विक्रमो यस्य स मुरासुरातिक्रमविक्रमस्तस्य अतिप्रमत्तस्य मद्यपत्येव यहच्छाप्रवृत्तिनिष्ठस्येति भावः । अर्थान्तरं न्यत्यति, कामेऽभन्नेषु कामस्य ये इषयो वाणास्तैर्भग्नेषु कन्दर्पशरजर्जरीभूतेषु विषये कुतो वा सुखं स्यादिति सम्बन्धः ॥ ६ ॥
वैरं तु कामं समुपेत्य रूपं तदीयमालोक्य च विश्रमन्तम् ।
इयाय संमोहनमन्तरेऽस्मिन्विव्याध वाणैर्मकरध्वजोऽपि ॥ ७ ॥ वैरमिति--सा स्वसा घूर्णपखा संमोहन वैचित्यमियाय गतवती । किं कृत्या ? पूर्व समुपेत्य संप्राप्य | किम् ? वैर शत्रुत्वम् । कथम् ? काममत्यर्थम् । किं कृत्वा ? पुनरालोक्य निरीक्ष्य। किम् ? रूपम् । कथम्भूतम् ! तदीयं तस्येदं तदीयम् | चकारः समुन्वयार्थः आलोक्व च, करा लक्ष्मणमित्य याहामिदं पदम् । कथम्भूतम् ! विभ्रमन्तमितस्ततः पर्यटन्तम् | तु पुनः अन्तरेऽस्मिन्प्रस्ताव ता रावणभगिनी मकरध्वजोऽपि कन्दर्पोऽपि विव्याध हतवान् । कैः कृत्वा वाणैः शरैरिति सम्बन्धः ।
देवों तथा दैत्योंके सम्मिलित पराक्रमले भी अधिक पराक्रमी दशानन नाम धारक लंकेश्वरकी बहिन शूर्पणखा अपने पुत्र शम्बुकुमारकी अपमृत्युके समाचारले अत्यन्त दुःखी हो गयी थी । मनोरथोंका भंग हो जानेपर सुख कहाँसे हो सकता है ?
अन्वय-सुतापयोगात् सुरा-सुरातिकमविक्रमस्य स्वसारं नामोद्वहसः अस्य दशा सुदुःखा अभवत् । वा कामेषुभग्नेपु कुत्तः सुखम् ?
अपमान और कामजन्य भीषण तापको कारण मदिरा पीकर प्रलाप और यदृच्छा आचरण-द्वारा ही अपने पराक्रम के प्रदर्शनमें लीन अत्यन्त भावहीन नाम कीचकले ख्यात इस विराट् नृपतिके सालेकी अवस्था अत्यन्त निन्दनीय हो गयी थी। कामदेवके बाणाका लक्ष्य बन जानेपर सुख कैसे मिल सकता है॥६॥
अन्वय-कामं वैरं समुपेत्य च विभ्रमन्तं तदीयं रूपं विलोक्य तु संमोहनम् इयाय अस्मिन् भन्तरे मकरध्वजोऽपि वाणः विथ्याध ।
वह सूर्पणखा उत्कृष्ट धैरसे प्रेरित हो लक्ष्मणके पास गयी और इधर-उधर भ्रमण फरते उसके लोकोत्तर सौन्दर्यको देखकर आश्चर्य है कि उस (सूर्पणखा ) पर संमोहन हो गया। इसी अवसरमें कामदेवने भी उस राक्षसीको अपने बालोंसे घायल कर दिया।
अन्यय-तदीयं रूपमालोक्य रन्तुकाम विभ्रमं तं समुपेत्य अस्मिन् अन्तरे मकरध्वजोऽपि पाणविव्याध च संमोहन इयाय ।
१. अर्थान्तरन्यासालङ्कारः-५०, ८० |