________________
पञ्चमः सर्गः
निजग्राहमहोद्धृतिः निजश्वासौ ग्राहश्च निजग्राहः तेन महोद्धृतिर्यस्य सः स्वकीयाङ्गीकारमहोदधृत इत्यर्थः । अर्थान्तरमुपन्यस्यते-हि स्फुट सर्वे वस्तुजातं पुण्यैकरूपेण कृत्वा वशमात्माधीनं जायत इति सम्बन्धः ।
___ भारतीयः---अत्रावसरे असौ कृष्णा द्रौपदी तं लोकप्रसिद्धं कीचकं निजग्राह निगृहीतवती । कैन कृत्ला ? विलासभावेन कटाक्षपातेन ! कथम्भूतम् ? विमानमा नीडां इन कारयनाम ? पुनः निस्त्रि निर्दयम् । कथम्भूतम् ? आहृतसूर्यहासमाहृतः लुमः ( लोपितः) सूर्यस्य हासो दीप्तिर्येनासौ चाहतसूर्यहासः तम् आइतसूर्यहासम् तिरस्कृतरविप्रतापमित्यर्थः । कथम्भूता महोद्धृतिः ? महेनोत्सवेन उद्धृतिर्यस्याः सा महोद्धृतिः उत्सवोद्धृतेत्यर्थः । युक्तमेतत् , हि स्फुटं पुण्यकरूपेण मनोहररूपेण सर्व घश स्यात् । अर्थान्तरन्यासालङ्कारः ॥४॥
इच्छाविमङ्गन न रन्तुकामं तं तेन निघ्ननियमेन सक्तम् ।
स्वस्थं परं ज्योतिरसौ चकार नश्यन्ति वाऽस्थानकृतप्रयासाः ॥५॥ इच्छेति-असौ लक्ष्मणस्तं नरं रामायणीयकथाप्रसिद्ध विमुक्तजटाजूटधारिणं शम्बुकुमाराख्यं परं केवल स्वस्थ स्वर्गस्थं चकार । कथम्भूतो लक्ष्मणः? तु पुनः ज्योतिः द्विरुक्तं क्षात्रं तेजः स्वयमेवेत्यर्थः । कय भूतम् ? सक्त सम्बद्धम् । केन ? नियमेन व्रतेन । कथम् ? कामम(त्यर्थम् । किं कुर्वाणो लक्ष्मणः १ तं शम्बुकुमारं स्वस्थं स्वर्गस्थं चकार ? तेन सूर्यहासाभिधानेन ख ग तं वंशजालं निघ्नन् संभिन्दन् । केन कृत्वा ? पुनः इच्छातिभङ्गेन, मूलावशेषमिदं वंशजालमेतेन खड्न छिन्झीति वाञ्छातिभञ्जनेनेति भावः। अर्थान्तरमभिधीयते-वा एवार्थसचकः । अस्थानक्रतप्रयासा नश्यन्त्येव ।
भारतीयः---असौ कृष्णा द्रौपदी तेन विलासभावेन कृत्वा तं कीचक नृपति स्वस्थं सुखिनं न चकार न कृतवती । कथम्भूता सती ? परं केवलं ज्योतिः स्वयमेव परमार्थतः पतिहतलक्षणं तेजः । कथम्भूतं कीचकम् ? न सक्तमनियन्त्रितपरिणामम् ! क ? नियमे व्रते । पुनः निघ्नं परदाररतम् । पुनः रन्तुकामं भोक्तुकामम् 1 केन कृत्वा ? इच्छाविभञ्जेन इन्द्रियाणां यथेट तृतिर्भवतात् तान्नदिमां भोक्ष्यामि पश्चाद्विरस्यामीति वाञ्छाभानभयेनेत्यर्थः । अर्थान्तरं प्राग्वत् ॥५॥
सुरासुरातिक्रमविक्रमस्य दशास्यनामोद्वहतः स्वसारम् ।
सुतापयोगादभवत्सुदुःखा कामेषु भग्नेषु कृतः सुखं वा ॥६॥ अन्वय-विलासभाधेन विलम्बमानं भाहृतसूर्यहासं निनिशं तं महोद्धतिः असौ निजमाह हि पुण्यैकरूपेण सर्व वर्श ।
इस अवसरपर भोगविलासकी इच्छासे पीछे-पीछे दौड़नेवाले, सूर्यकी हँसीसे भी तीक्ष्ण और उद्वेजक हँसी हँसते उस निर्दय कीचकको अत्यन्त उद्धत इस द्रौपदीने झिड़क दिया था । पुण्यमय आचरणके द्वारा सब कुछ सम्भच है ॥४॥
अन्धय-परं ज्योतिरसौ इच्छातिभङ्गेन तेन कामं तं निन्नन् नियमन सक्तं नरं स्वस्थं चकार । हि अस्थानकृतप्रयासा: नश्यन्ति ।
अत्यन्त तेलम्ची लक्ष्मणने इच्छामात्रसे बिपुल संहारकर्ता उस चन्द्रहास खड्ग-द्वारा यो ही वंशवन को काटते हुए वहीं परम तपस्यामें लीन शम्बुकुमारको भी स्वर्गीय कर दिया था। अस्थानपर किये गये प्रयन विनाशका ही कारण होते हैं।
अन्वय-."नियमेन सक्तं स्न्तुकाम, निनं तं तेन इच्छाप्तिभंगेन स्वस्थं न चकार ।
पतिव्रतके तेजसे भासमान द्रौपदी व्रत नियमादिक मंगकर्ता, रमण करनेके लिए व्याकुल, परस्त्रीगामी और अधम कीचकको उक्त प्रकारसे तर्जनापूर्वक मनोरथ भंग करके सदाचारी या शान्त नहीं किया था । ठीक ही है अपात्रके साथ किये गये सत्कर्म निष्फल ही होते हैं ॥५॥
- अन्वय-सुरासुरातिक्रमविक्रमस्य वशास्यनामोद्वहतः स्पसा सुतापयोगात् अरम् सुदुःखा अभवत् । चा कामेषु भन्नेषु सुखं कुतः?
१. श्लेपालकारः-प०, ०।