________________
७२
द्विसन्धानमहाकाव्यम्
समानं कुलं यस्याऽसौ सकुलः तस्मै सकुलाय भूमिं निरूप्य कश्चित् समयं नयति । कथम्भूतः जितात्मा ! पुनः प्रयतः प्रयत्नपरः । कथम् ? यथा नियोगं स्वाभिप्राय व्यापारम् । किं कृत्वा ? पूर्व विहाय च । कम् ? अपव्यवहारम् । कथम्भूतम् ? उग्रमिति सम्बन्धः ।
भारतीयः - स युधिष्ठिरः तस्यां विराटभूमौ कञ्चित्समयं निनाय । क इव १ योगीव । किं कृत्वा ! पूर्व निरूप्यावलोक्य | काम् ? कुलायभूमिं कुलायाय नीडाय भूमिः कुलायभूमिः तां निवासभूमिम् । कथम्भूतः १ अजितात्मा अजितेन्द्रियः द्यूतव्यसनोपहतः । पुनः कथंभूतः ? प्रयतः । कथम् ? यथा नियोगम् । किं कृत्वा ? पूर्व विहाय विनु । काम् ? चापव्यवहारम् । कीदृशम् ? उम्र तीनम् । उपमार्थः प्राग्वत् । श्लेषालङ्कारः॥२॥ विरामभूमिः कमनीयतायाः कृष्णोदयानां विनिवासहेतुः ।
समाय कामनिवेशमूर्तिस्तत्राभिमुख्यं किल कीचकस्य ॥३॥
विरामेति तत्र दण्डकारण्ये किल लोकोक्तौ शास्त्रोक्तौ वा कीचकस्य थेणोः सम्बन्धित्वेन आभिमुख्यं कृष्णो लक्ष्मणः समाश्रयी गतवान् । कथंभूतः ? कमनीयतायाः रमणीयतायाः विरामभूमिः विश्रामावनिः । पुनः दयानां करुणानां विनिवासहेतुः स्थितिकारणम् । पुनः कामनिवेशमूर्तिः कन्दर्पस्थितिहारीरक इति सम्बन्धः ।
भारतीयः- तत्र विराटभूमौ किल कृष्णा द्रौपदी कीचकस्य कीचकनामधेयस्य नराधिपस्याभिमुख्यं समाययौ गतवती । कथंभूता १ कमनीयताया विरामभूमिः । पुनरुदयानां निवासंहेतुः । पुनः कामनिवेश मूर्तिः कामानामभिलाषाणां निवेशाय रचनायें मूर्तिर्यस्याः सा ||३||
विलासभावेन विलम्बमानं निस्त्रिंशपत्रात सूर्यहासम् ।
असौ निजग्राह महोद्धतिस्तं पुण्यैकरूपेण वशं हि सर्वम् ||४||
बिलासेति - अत्रास्मिन् प्रस्तावे असौ लक्ष्मणस्तं लोकप्रसिद्ध सूर्यहास सूर्यहासनामधेयं निस्त्रिां खड्गमाहत गृहीतवान् | कथम्भूतं निस्त्रिंशम् १ विलम्बमानं निरालम्यतया लम्बमानम् | कैन ? विलासभावेन वीनां पक्षिणां लासः विलासः क्रीडा यत्र तद्विलासं तस्य भावेन गगनं समुपेत्येत्यर्थः । कथंभूतो लक्ष्मणः ? अन्वय- जितात्मा यथा नियोगं प्रयतः सकुलाय भूमिं निरूप तस्या उनं चापव्यवहारं विहाय कचित् समयं निनाय ।
सत्य, आदि
के पूर्ण पालनके कारण आत्मजयी तथापि कर्म -संयोगके अनुसार जुआ, आदि आचरण कर्ता युधिष्ठिर अपने सगोत्रोंके लिए राज्य हार कर विराट भूमिमें पहुंचने पर प्रखर शस्त्र विद्याको त्यागकर कुछ समय बिता रहे थे ॥ २ ॥
अन्वय-तत्र कमनीयतायाः विरामभूमिः दयानां विनिवास हेतुः कामनिवेशभूर्तिः कृष्णः किल कीचकस्याभिमुख्यं समाययौ ।
दण्डकारण्य में रहते समय सुन्दरताकी चरमसीमा, दया दाक्षिण्यकी निवासभूमि तथा सशरीर कामके समान मनोहर वासुदेव लक्ष्मण कीचक ( वेणुवन ) के सामने जा पहुंचा था।
अन्वय- उदयानां विनिधासहेतुः... कृष्णा...।
*****
विराट भूमिमें निवास के समय परमलावण्यकी चरम कृति, अनेक अभ्युदयोंकी निमित्त, तथा कामरूपी मन्दिरमें विराजमान करने योग्य मूर्तिके समान द्रौपदी संयोगले कीचक राजाके सामनेसे निकल गयी ॥ ३ ॥
अन्वय-विलासभावेन विलम्बमानं तं सूर्यहासं निखिशं मंत्र निजग्राहमहोद्धतिः असौ भहृत हि पुण्बैकरूपेण सर्व वशं ।
पक्षियोंकी उडानके समान आकाशमै लटकते उस लोकप्रसिद्ध चन्द्रहास खड्गको दण्डकारण्य में, स्वयमेव वरण करनेके कारण परम प्रतापी लक्ष्मणने पकड़ लिया था । उचित ही है क्योंकि, केवल पुण्यके प्रतापसे सब कुछ वशमें हो जाता है ।
१. इलेपालङ्कार - प. द.
7