________________
चतुर्थः सर्गः
अपि पीरिकया द्विषोऽभवन्ननु चामीकरदाश्च्युतौजसः |
कुसुमैरपि यस्य पीडना शयने शार्करमध्यशेत सः ॥३९।। अपीति-मन्वहो यस्य सम्बन्धित्वेन चीरिकया लेखेनापि द्विषः शत्रवदच्युतौजसो नएबला भूत्वा चामीकरदा हिरण्यप्रदा अभवन् सञ्जाताः । अथवा चकारः समुच्चये । अमी द्विपदच्युतौजसः करदाश्चाभवन् । यस्य च कुसुमैः पुष्पैरपि शयने पीइना पीडाऽभवत् स रामो युधिष्ठिरश्च शार्कर दारायन्स प्रदेशमायशेत आश्रित्य सुप्तवान् ।। ३९ ।।।
घनसारसुगन्ध्ययाचितं हृदयज्ञैश्चषकेऽम्यु पायितः।
स विमृग्य वनेष्वनापिवानटनीखातसमुत्थितं पपौ ।।४०।। घनसारेति—यः पूर्व हृदयशैः पुरुतिः चपके रन्नमयकचोलक धनसारसुगन्धि कपूरवाशितमयाचित प्रार्थितमम्बु पानीयं पाश्रितः । स वनेषु विमृग्यावलोक्यानापिवानलब्धवान्सन् अनीखातरामस्थित धनुरग्रप्र देशोल्लिखितनिर्गतं जलं पपी आस्यादितवान् ।। ४० ||
कुलजं शमिनं बहुश्रुतं स्थिरसत्त्वं ध्रुवयुद्धमूर्जितम् ।
यदि तादृशमप्यपैति तन्न खलु श्रीः श्रिय एव तादृशी ॥४१॥ कुलजमिति-कुलजमन्वयोत्पन्नं शामिगमुपशमवन्तं बहुश्रुतं प्रचुरशास्त्रचन्तं स्थिरमत्वं ध्रुवबलं भुवयुद्धं स्थिरसंग्राममूर्जितं बलिष्ठं तादृशमपि श्रीलक्ष्मीयदि चेत् यस्मात्कारणात् अति खलु परित्यजति तत्तस्मात्कारणात् श्रीरेच तादृशी न श्रियः । भाग्यवन्तं शयति सेवत इति श्रीः तस्याः श्रियः । अन तात्ययं यदि भाग्यवन्तं पुमपं त्यजति श्रीस्तदा यातनिरूक्तिमत्याः श्रियः रामा न भवतीति || ४ |
क्रमशोऽतिजगाम नर्मदां स दुरन्तां जलधीरितोचपाम् ।
अवधीरणयाऽतिलचिनी स्खलितप्रायगति प्रियामिव ।।१२।। प्रमश इति-दुरन्तामरब्धमन्या जलधीरितोद्यमां जलधी नमुद्र इरितः प्रेरित; उदासो यया सा तां समुद्रप्रेरितोद्यमाम् अवधीरणयाऽवहेलयाति शिनीमतिदूरगमगशीला स्खलितप्रायगति स्वस्तिमाया त्खलितसदृशी गतिर्यस्यास्तामिति विशेषण-चतुष्टयगोचरां नर्मदा लोकप्रशिद्धा नदी स रामो युधिरिश्च मशः ऋण कृत्या अतिजगाम अतिकान्तवान् । उपमार्थः प्रदाते-कामिव प्रियाभिव यथा कश्चितरो गारोमन धीरणया अवज्ञयातिनामति । कथम्भृताम् ? नर्मदा नर्म वर ददातीति ताम् । पुनः जल्योरितोय मां जलें. जहें मूर्यविषये
जिस राम अथवा युधिष्ठिरके लेख मात्रसे शत्रुओंका तेज गल जाता था तथा ये शत्रुलोग सोनेकी भेंट अथवा कर देने लगते थे। शय्यापर फूल भी जिसको चुभते थे वही भब बालपर सोते थे ॥३९॥
जिन्हें पहिले बिना माँगे ही मनकी बात समझनेवाले परिचारक चन्दन आदिसे सुगन्धित जलको रत्नोंके पात्रोंसे पिलाते थे उन्हें ही भाज वनमें खोजने पर भी पानी नहीं मिलता था, धनुषके कोनेसे घालूमें गड्ढा करके घे पानी पीते थे ॥४०॥
धैसे कुलीन, मन्दकपायी, प्रतिष्ठित,घलशाली, अनेक शास्त्रों पण्डित, युद्धके निश्चित विजेता तथा मनस्वी व्यक्तिको भी यदि लक्ष्मी छोड़ देती है तो वह श्री ( कान्ति) नहीं है अपितु ऐसी सम्पत्तिको श्रिय (भाग्यवानका सहारा लेनेवाली) ही कहना ठीक होगा ॥४१॥
कष्टसे अवगाहन योग्य, समुद्रकी दिशामें बहती हुई, असावधान होते ही बहा ले जानेवाली तथा पत्थरों के कारण टकराती या नीची-ऊँची वदती हुई अतएव प्रिया के समान नर्मदा नदीको क्रमशः यह राम अथवा युधिष्ठिर पार कर गये थे [ परिहासशील, कुकर्मरत,
१. श्लेपोपमाऽलङ्कारः-१०, द० ।
---
---
-
-
घस