________________
चतुर्थः सर्गः भारतीयः-गदा यस्मिन्कालेऽसौ दुर्योधनः सुलभी फलसिद्धि नागमत् न गृहीतवान् । कया ? विपादितथा विद्यमादियां ते विषादयः पदार्थाः तेषां भावः विषादिता तया विषतृणदारुलाक्षाजलानलअपनेत्यर्थः । तदा तस्मिन्काले फल सिद्धि प्रतिपद्य स्वीकृत्य तु पुनः भुवः पतिं युधिष्ठिर दुर्योधनोड्याचत । कम् ! बरं रमणं मारित । कथम्मृतम् ? कृतकानं कृतको कृत्रिमा अक्षौ पाशको यत्र तत्यूतकाक्षं वृत्रिमपाशन मियर्थः । इलमा हारः ।। ३४ ||
सकलत्रगुपेक्ष्य सत्कुलं किल कैकेयपकार्यकारणा !
ननु चेत्यनिरूप्य कैतवं मतिमतैकजयेऽकरोत्प्रभुः ॥३५।। सकल मिति–कलत्रं मायाँ तथा सत्कुलं. निलाञ्छनान्वयं कैकेयं पुत्रश्च भरताह यमुपक्ष्यावधीय । कति? कानी परमाता का। नन्नही अचारंपारणा अकार्यकारिका कति मत्वा तवं कुटिवभावनिरन्या विचार्य भ प्रमुः दशरमाकजय इन्द्रिनायरामा मतिं बुद्धिमकरीत कृतवानिति सम्बन्धः । अत्र ताप राम सम्बाध्य बनाया बचनान् स्वप्रतिज्ञामभषात भरताय राज्यं दत्वा संमारसागरोत्तरणकतरी चतरागी दक्षिामझी चकार ।
भारतीयः पश्चः-स प्रभुः युधिधिरः अकजथे पाशकजये मतिमकरोत् । किं कृत्वा ? पूनमुपेक्ष्य किं कुलं कथम्भूतं सत् समीचीनम् । पुनः कथम्भूतम् ? सकलनं सकलान् स्वपरवगीयान् त्रायते पाय्यतीति सकलत्रम् । कि कृत्या ! पूर्वं पुनः अनिरूप्य अपरिशाय च । कम् ? कितवानामय व्यवहारः कैतवा त कैत द्यूतकारव्यवहारम् । कथमिति ? किल । ननु अहो का एका साधारणेयमकार्यकारणेति । दलेपः ॥३५॥
स परेण तदा जितां महीं लघु मुक्त्या सहसादरोदरैः ।
स्वगुरुस्थितिभङ्गभीरुका प्रययौ भ्रातरलेन काननम् ॥३६।। स इति--स रामः भ्रातुबलेन बान्धवसामध्यन काननं कान्तारं प्रत्ययो गन्तुं प्रारब्धवान् । कथम्भूतः ? स्वगुरुस्थितिभङ्गशीरुकः आत्मीयजनक स्थितिभजनभीरछुकः । पुनः सादरः सोद्यमः । कथम् ? तदा
अन्यय-.."विपादितया कृतक-अक्षं वरं रमणं अयाधत ।
जव दुर्योधन विषप्रयोग, लाक्षागृह प्रवेश आदि उपायोंके द्वारा अपने परम आदर्शको सफल न कर सका तब उसने युधिष्ठिर महाराज पास जाकर जाली पाशीसे उत्तम घुत (जुआ ) मीडाके लिए प्रस्ताव किया था ॥ ३४ ॥
- अन्वय-साकुलं उपेक्ष्य कैकेयं कलत्रं किल भकार्यकारणा च केतयं अनिरूप्प स प्रभुः ननु अकजये मतिम् अकरोत् ।
अपने दोनों श्रेष्ठ कुलोफी उपेक्षा करके कैकयकी पुत्री कैकेयी रानी निश्चित ही अकार्य कर रही है अतः स्त्री-सुलभ कुटिलताका विचार न करके राजा दशरथ ने केवल इन्द्रियोंके जीतने (पस्या) का संकल्प किया था यही आश्चर्य है।
अन्वय-प्रभुः सकलनं सत्कुल उपेक्ष्य, ननु कैतर्व अनिरूप्य अकजये मतिरकरोत् इयं का एका अकार्यकारणा किल ।
खेद है कि धर्मराजने अपने समीचीन महान् कुल तथा पटरानीकी भी उपेक्षा करके और दुर्योधनके धूर्ततापूर्ण व्यवहारको दृष्टिमें न रखकर पाशा के द्वारा कौरवोंको जीतनेका विचार किया था । यह अकेला ही कितना बड़ा पापकर्म था ॥ ३ ॥
अन्वय-तदा परेण अजितां महीं अदरैः सह लघु मुत्तवा स्वगुरस्थितिभङ्गभीरुकः सादरः सः प्रानृयलेन काननं प्रययो।
__ दशरथके विरक्त होनेपर अत्यन्त विनम्र तथा अपने पिता-द्वारा दत्त वचनके भंगसे भयभीत वह रामचन्द्रजी अबतक शत्रुओंके लिए अजेय कोशल के राज्य तथा निर्भय भरपूर्ण सेनाका तुरन्त छोड़कर भाईकं साथ वनको चले गये थे।