________________
द्विसन्धानमहाकाव्यम् पुनरपरिणमनशील इत्यर्थः । अवनिवृत्तचेष्टितः त्रैलोक्यनिर्माणपर्यासकृत्यत्यादवगतं निवृत्तं चेष्टितं कार्यान्तरं चेनात्मनोऽसौ तथोक्तः । पुनः ततपको नवविष्टरागतः विस्तीर्णपङ्कजविष्टरमाप्तः । लोकविधातृत्वात् पिता जगकर्त्तत्यर्थः । विशेष गोचरः सन :: विमा च महत सत्पुरुपाणां सङ्गतः संसर्गाद्विधिरपि चतुमुखत्वात् कथमेकमुखत्वमगमदिति विरोधः परिहियते-एकनुस्खत्वं नाम सस्यबादमिति । विरोधाभासः ॥३२॥
तमुदीक्ष्य नवोदयस्थितं परितापोऽर्कमिवाभवत्तदा ।
बहुलो भरतस्य भूभुजो निजमातुधृतराष्ट्र जन्मनः ॥३३॥ तमिति-- तदा तस्मिन्काले तं जगद्विख्यातं रामं नवोदयस्थितमर्कमित्र रसूर्यमिवोदीक्ष्यावलोक्य बहुल: प्रचुरः परितापः सन्तापोऽभवत्सतः । कस्य ? भूभुगः नरपतेः भरतस्य कैकेयस्य सम्बन्धित्वेन निजमातुः स्वकीयजनन्याः । कथम्भूतायाः १ धृतराष्ट्र जन्मनः राष्ट्राजन्म यस्य तदा जन्म धनधान्य हिरण्यादि धृतं राष्ट्रजन्म यया तत्वाः हस्त्यश्वादिविभूतिर्मम पुत्रस्य कथं भवेदिति चेतोवृत्तिमत्याः।
भारतीयः-तं युधिष्ठिरं नवोदयस्थितमर्कमिवोदीध्य तदा राज्यपट्टाभिषेककाले भूभुजः नरेन्द्रस्य धृतराष्ट्र जन्मनः दुर्योधनस्य परितापो अभवत् बभूव । कथम्भूतस्य बहुलोभरतस्य प्रचुराभिलपसक्तस्य निजमातुः निजस्य स्वकीयस्य माता निश्शायक्रोऽथवा निजस्यात्मनो माता निश्चायकोऽसौ निजमाता तस्य आत्मानं स्वकीयञ्च निश्चेतुकामस्येत्यर्थः । दलेपालङ्कारः ॥३३॥
न विषादितया यदागमफलसिद्धिं सुलभाषसौ तदा ।
प्रतिपद्य भुवः पर्तिवरं कृतकाक्षं रमणं त्वयाचत ॥३४।। नेति—यदा यस्मिन्कालेऽसौ कैकेयी सुलभा सुमापां फलसिद्धिं नागमत् न गृहीतवती । कया कृत्वा ? विरादितथा बिषादिनो मावेन ! तस्मिन्काले फलसिद्धि प्रतिपदाङ्गीकृत्य पुनः सुवः पतिं पृथिवीनार्थ रमणं वल्लभमसौ कैकेयी अयाचत प्रार्थयामास । कम् ? वरं वरप्रदानम् । कथम् ? यथा भवति कृतकाक्षं कृतं कं जलं ययोले कृतके कृतकेऽक्षिणी यस्मिन्कणि तस्कृतकाक्षं कृताश्रुजललोचनमित्यर्थः ।
अन्वर-अज-रः अद-निवृत्तचेष्टितः ततपसोड वषिष्टराग-तः पिता-महतां संगतः च विधिः एकमुखत्वं भागमत् ।
परमात्माकी स्तुतिमें लीन, सब ओरसे इन्द्रियों के व्यापारोंका संकोचकर्ता, अनादि पापौकी परम्परासे उत्पन्न विशाल मोहका विनाशक, पिताके आनन्दका प्रशस्त निमित्त और निर्माणका कर्ता वह राम अथवा युधिष्ठिर सत्य वचन बोलनेके लिए कटिबद्ध था ॥३२॥
अन्वय-तदा अमिव नवोदयस्थितं तं उदीक्ष्य भूभुजः भरवस्य धृतराष्ट्रजन्मनः निजमातुः बहुलो परितापोऽभवत् ।
राज्यभिधेकरके समय सूर्य के समान नूतन तेजयुक्त रामको देखकर राज्यकी सम्पत्तिपर मुग्धचित्त राजा. भरतकी अपनी माता कैकेयीको अत्यधिक मनस्ताप हुआ था ।
अन्वय-.... बहु-लोम-रतस्य, निजमातुः पृतराष्ट्रजन्मनः भूभुजः परितापोऽभवत् ।
राज्याभिषेक सस्य नवीन उदित सूर्यके समान प्रतापी युधिष्ठिरको देखकर अत्यन्त लोभी तथा विषयासक्त, अपनेको युधिष्ठिर सदृश माननेवाले, धृतराष्ट्रसे उत्पन्न कौरव राजाओको भीषण मत्सर हुआ था ॥३३॥
अन्वय-यदा विषावितया सुलभां फलसिद्धिम् असौ न अगमत् तदा भुवः पतिं प्रतिपद्य कृतकाक्षं तु रमणं वरं भयाचत ।
__ जय महारानी कैकेयी शोक, विलाप आदिक द्वारा अपने परमप्रिय कार्यको न करा सकी तब उन्होंने पृथ्वीपति राजा दशरथके पास जाकर आँखों में बनावटी आँसू भरके अनुरक्त पतिसे वर माँगा था।