________________
नटा नर्तनाचार्याः गाथकाः गायकाचार्याः रताः भागधारतेषां मूनवः पुनारी गङ्गा पेटुः पठितवन्तः । समुज्वधः ॥२२॥
स पताकमुदात्तनायकं कृतनानारसभावविभ्रमम् ।
प्रतिरनिविष्टपात्रकं नगरं नाट्यमिवाद्यतत्तराम् ।।२३॥ मपतायोति-नगर पत्तनमयुतत्तरराम् (अतिशयेन) शुशुभे । कीदृशं सत् ? सपताच सध्वजम् । उदात्तनायक माच्छाधिपम् । पुनः कामानारसमावदिसमम् रमाः शृङ्गारादयः मासाश्चेतोविकाराः निभ्रमाः सुटिलभ्रभङ्गतयाऽद्धांवलोकनानि कृता नाना बहुविधा रसभावविभ्रमा यत्र तत्तथोचम् । प्रतिरकनिविष्टपात्रक प्रतिप्राङ्गणन्यापितमङ्गलसद्रव्यपरिपूर्णस्थालकम् । किमित्र ? नाथ्य मिय । कथंभूतं नाट्यम् ? सपताकं राहोरिक्षसांगुलिपिन्यारोग वर्तमानहन्ता । उदात्तनायक सत्यागवनायकम् । प्रतिरकनिचिटपात्रक प्रतिन्द्रत्यत्थानप्रविष्टनर्त्तस्यादि ॥ २३ ॥
श्रवणपु मृदङ्गानिस्वनाजनतोवाच पास्परं वचः ।
ललनाश्च कपालघट्टनानिरविक्षन्विनिमीलितेक्षणम् ॥ २४ ।। अवविति--श्रवण कणेषु जानता अनसम्हः परस्परगन्योन्यं वचः वचनमुवाच उपवती । कस्मात् मृदन गिलनात् मृदाशव गात् । रानाः काशिन्यः निरविक्षन निर्गतवत्यः चयरिंगा समुच्चयोग्रगम्यते । तेनायमर्थः प्रविशन्ति रम चैत्यर्थः । कथं यथा भवति विनिमीहितक्षणं संकुचितलोचनं कस्मात्कपोलघट्टनादिति सम्बन्धः । समुच्चयालंकृतिः ।। २४ ||
भुवि पुष्पमपूरि गुल्फकं पटवासोऽपि वितस्तरे दिशः ।
वियतोऽपि तलं वितेनिरे पुरि कालागुरुषमयष्टयः ।। २५ ।। अदीति-मुवि दिव्यां पुरुषं कुसुर क अपरि परयति स्म । किम् ? गुःफलं पादयुटिका । दिशः आशाः 'कर्म' पटवासोऽपि 'का' वितस्तरे प्रच्छादयति स्म ? | छपुरि नगांम् । वियत्ता-पि तलं 'कर्म' वालागुरुधूमयष्टयः कालेयकगश्रेणयः वितेनिरे विस्तारयन्ति स्म ॥ २५ ॥
अधिरुह्य जनेन पश्यता गृहचैत्यद्रुमशालगोपुरम् ।
परितोऽनवकाश कारणानगरीयोपरि तस्थुपी पुरः ॥ २६ ।। झुंड गजमहलपर आकर नाच रहे थे। नृत्योंके आचार्य नट, गायनाचार्य तथा अभिनयाचायकि कुशल वंशधर आकर मंगलपाट कर रहे थे ॥२२॥ ___अय:ध्या अथवा हस्तिनापुर नगर नाटक के सरान अत्यन्त सुशोभित हो उठा था क्योंकि पताकाएँ फहरा रहीं थी, राजा महान् था, विविध रसों, भावनाओं और वेश. भूपाऑकी बाढ़ आ गयी थी तथा प्रत्येक आँगनमें मंगलपात्र रखे हुए थे। [ नाटक भी पताका (गलाचरणा) से प्रारम्भ होता है, नायक धीरोदात्त होता है, शृङ्गारादि ग्स, स्थावी, व्यभिचारी शादि भायोंकी भरमार रहती है, तथा अभिनेता सजागृह में इकट्टे होते हैं ] ॥२३॥
नगाड़ीके नादके कारण नागरिक एक दूसरके कान में बातें करते थे । भीड़ तथा कानमें बात कही कारण नागरिक सुवतियो भी परस्परमें गाला रगड़ जाते थे। फलतः वे आँखें झपाये हुप ही भीतर-बाहर आ-जा रही थीं ॥२४॥
___ नगरीमै विटप-कुजाने पृथ्वीपर फूलोंको विछा दिया था। पटवानों के कारण समस्त दिशाएँ व्याप्त हो गयी थीं। तथा घर-घरमें ज्वलित कालागुरु धूमके धूके द्वारा आकाशतलमें भी चँदोवा-सा बँधा लगता था ||२५||
१. भट्टाचार्याः प०, ८० । २. इलेपालङ्कारः ५०, द० । ३. समुच्चयाजकारः ५०, द०।