________________
द्विसन्धानमहाकाव्यम् अभिवृद्धिमिलि विविध भैरव जनः शिणैः ।
समुदेति हि सस्यमातपेन तरुच्छायहतं विवर्धते ||१९|| अभीति—यत्मात्कारणात् विप्रियः दण्डादिभिः कृत्वा धरमभिवृद्धिामियति गच्छति । ततः कारणात् प्रियः सामादिभिः कृत्वा वैरं नव प्रापय त्वं प्रशमम् | हि स्फुटम् आत्तपे उणे सस्यं धान्यं समुदेति वृद्धिमावाति । तरच्छायहतं तरुश्च छाया च तच्छायं तेन हतं तरुच्छायहतं सत् न विद्यते गश्यतीत्यर्थः । अत्र साभप्रयोगमाहात्म्यं प्रदर्शितम् 1 उक्तञ्च
-- . "सामग्रेमपरं वाक्यं दान वित्तस्य चाणम् ।
भेदो रिपुजनाकृष्टिः दण्डः श्रीमाणसंहतिः ॥ १९॥" न निलो न परोऽस्ति कस्यचिद्गुणतः स्वः परयांश्च जायते !
तदिदं सफल सुवस्सलं प्रणयेनानुवर्श त्वमानय ॥२०॥ नेति-सोपस्कराणि वाक्यानि भवन्ति । अतः कस्यचित्राणिनो निजी नास्ति न परः । यस्मात्स्वः आत्मीयः सन् परवान् परकीयो जायते । करमात् गुणतः । षड् गुणात् सन्धिविग्रहयानासनद्वैधीभावसंश्रयरूपात् तत् तस्मात्कारणात् इदं सकतं समरतं भुवस्तकं पृथ्वीतलं प्रणयेन प्रेमपरवाक्येन कृत्या अनुवशमात्मवशमानय लम् । अत्र सागमाहात्म्यमुपदर्शितम् । स्वभावाख्यानम् ।। २० ॥
इदमित्यनुशिष्य मेदिनीमुपलभ्यां प्रथमेन मनुना।
विदधे विरिरंसुरेनसो गृहमेधी हि सुतावधिर्मतः ॥२१॥ इदमिति इत्युक्तप्रकारेण इदं पूर्वोक्तमनुशिष्य' शिक्षयित्वा स दशरथः पाण्डुश्च प्रथमेन सूनुना ज्येष्ठेन पुत्रेण रामेण युधिष्ठिरेण च उपलभ्यां प्राप्या मेदिनी पृथिवीं विदधे कृतवान् । कीदृशः ! विरिरंसुः निवर्तितुमनाः । कस्मात् ? एनसः पापात् । हि स्फुटं गृहे मेघाऽस्यास्तीति गृोधी गृहस्थः सुतावधिः सुतोऽवधिः यस्य स सुतावधिर्मत इष्टः । अत्र तात्पर्य पुत्रमुखमवलोक्य आत्मश्रेयसे यतते गृहमेधी । अर्थान्तरन्यासः ॥ २१ ॥
पणवाः प्रणिनेदुराहता ननृतुरिविलासिनीजनाः ।
नटगाथकस्तरनवः पटकः पेठुरुपेत्य मङ्गलम् ।।२२॥ पणवा इति-पणवाः पठहा आहताः ताडिताः सन्तः प्रणिनेदुः भवनितवन्तः। बारविलासिनीजनाः वेश्याः ननृतुः नटन्ति स्म । किं कृत्वा ? उपेत्यागत्य । तथा पटवः पटिष्टाः सन्तः नटगाथकसूतसूनवः
विरुद्ध कार्य दण्डादिके द्वारा बैर बढ़ता है अतएव उसे प्रिय कमौके द्वारा शान्त कर देना चाहिये । धान्य सूर्यके आतपमें खूव बढ़ता है किन्तु वृक्षकी छायाके द्वारा दव जानेपर उसमें अंकुर ही नहीं फूटते हैं ॥१९॥
यहाँ न तो कोई अपना है और न कोई पराया है। गुणों (संधि-विग्रह-यानादि) के द्वारा ही राजाओंके अपने और विराने बनते हैं। इसलिए तुम इस समस्त पृथ्वीको प्रेमके द्वारा अपने वशमें कर लो ॥२०॥
इस प्रकार शिक्षा देकर भारम्भ परिग्रहसे विरक्त राजाने राज्य-भारको ज्येष्ठ पुत्रके भोग्य कर दिया था। क्योंकि आदर्श व्यक्ति तब तक ही गृहस्थ रहते हैं जबतक पुत्र समर्थ न हो जाय ॥२१॥ __मंगलके लिए वजाये गये पटह आदि बाजे जोरसे बजने लगे थे। बेश्याओंके झुंडके
१. -रच्छायम् । अत्र “या तरमृगादि" [जै० सू० ॥४॥८८ ] सूत्रेणैकवद्भावः-५०, द० । २. अर्थान्तरन्यासालङ्कारः-५०, द.। ३. अनुशिष्य द०।