________________
५४
द्विसन्धानमहाकाव्यम् सुखनामा, वेदना । विद्यते परिज्ञायते यतः मनोव्यापारणेन्द्रियव्यापाराद्भवं सुखमनया सा वेदनाऽनुभवनमित्यर्थः । भुक्तसमा भुक्तं रमणीस्रक्चन्दनादिविषयलक्षणम् | भुक्तेन समा भुक्तसमा अनुभवनकालीनेत्यर्थः । अत्र तात्पर्थमिदम् । शीतबहुले शिशिरे तृणामिसंयोगसुखानुकारित्वाद्विषयाणामापातरम्यत्वमवसाने वैरस्यमुपदर्शितम् ॥ ४ ॥
त्यजतो न जहाति योऽखिलान्विषयांस्तद्विपयैकमानसः ।
स जहातु दुरन्तभावनामजहबृत्तिमिमां कथं बनः ॥ ५ ॥ त्यजत इति-अखिलान् समस्तान् विपयान् इष्टसाग्वनिता चन्दनादीस्त्यजतः सतः यो जनः न जाति म परित्यजति । कथम्भूतः रान् ? तद्विषवमानसः तेषाम् इन्द्रियाणां विश्यवेकमयाधारणं मानसं यस्य रा: तादृशः सन् दमां दुरन्तभावनाम् दुःलेनान्तः पन्धो क्षेप ते दुरस्ता रागादयत्तेषु या भावना भनःपरिणतिः सा तथोका सामजहबृत्तिमजहती अपरित्यजन्ती वृत्तिः वसनं यस्त्रास्ता स जनः कथं जहातु अपि तु नेति ॥ ५॥
क्षणभङ्गुरमझमशिनां न मता यौवनिका निवर्तते ।
विभयारणमारिचञ्चला निचया मर्मरपत्रसन्निभाः ॥ ६ ॥ क्षणेति-अङ्गिना (प्राणिना) गडं दारीरं क्षणभङ्गुरं क्षणदृाटनम् | गता नष्टा सती यौवनिका तरुणं ययः न निवर्तते न व्यावसते ! विभवाः विभूतयः तृणधारिचयाः तृणजलतरलाः । निचया मायन्मिनकलत्रपुत्रादयः ममरपत्रसन्निभाः शुष्कपत्रसदृशाः सन्ति । अत्र तात्पर्थम् । यथा तीव्रतरवाताहतानि शुष्कपत्राणि यदृच्छया कापि कापि यान्ति तथा भित्रकलत्रादयो पीति ॥ ६ ॥
द्विपि मित्रमति हितप्रिये रिपुबुद्धि जनयन्ति जन्तवः ।
विपरीततया तनूभृतायिह तत्रापि दवीयसी पतिः ॥ ७ ॥ द्विषीति-द्विषि अनन्तसंसारभ्रमणहेतुत्थात् कलत्रादौ शत्रौ मिनमतिं सहायबुद्धिः हितप्रिये भवभवोद्भवानवरतानन्तदुःखपरम्परा विनाशहेतुत्वादनन्तानन्तनित्यसुखविधातृत्वादात्मकार्ये धर्मलक्षणे रिपुबुद्धि प्रतिकूलमति जन्तवः प्राणिनः जनयन्ति कुर्वन्ति । कया कृत्वा ? विपरीततया कमनीयकामिन्यादिबाह्यवस्तुनि परकीये आत्मीया बुद्धिः, आत्मस्वभावोपलब्धिनिमित्ते श्रेयसि आत्मीये परकीया बुद्धिश्चेति परिमाणविपर्ययेण कृत्वा । अर्थान्तरन्यासमाह-तनूभृतां शरीरवतामिह लोके अपि शब्दप्रयोगात् परलोके च तत्र मित्रशत्रुपरिशाने दवीयसी दूरसरा मतिर्बुद्धिरित्यर्थः ।। ७ ।। भविष्यत्के विषय भोगोंमें भी सुख नामले ख्यात वैसा ही अनुभव होगा जैसा कि मुक्त भोगों में था ॥४॥
___ संसारके विषयों में लुब्धचित्त जो व्यक्ति बिछुड़नेवाले समस्त भोगोपभोगोंको नहीं छोड़ता है वह व्यक्ति स्थिर स्वभाव रूपको प्राप्त भोगोंकी अभिलाषाको कैसे छोड़ेगा? क्योंकि भावना तो बड़े परिश्रमसे छूटती है॥५॥
देहधारियोंकी देह ही देखते-देखते क्षणभरमें नष्ट हो जाती है। यौवन बीत जानेपर फिर वापस नहीं आता है । घासकी नोकपर जमी ओसकी बूंदके समान सम्पत्ति चंचल
और रमणीय है और पुत्र, कलत्र, शादि सगे सम्बन्धी सूखे पत्तोंके ढेरके समान एक झोयोमें बिछुड़ जानेवाले हैं। ६॥
संसारी प्राणी संसारके कारण अतएव शत्रुभूत भोगादिमें मित्रकी कल्पना करता है और कल्याणकारी अतपय प्रिय संयमादिको दुःख (शत्रु) मानता है। इस प्रकार विपरीत बुद्धि होनेके कारण देहधारीसे इस लोक अथवा परलोकमें भी सन्मति दूर ही रहती है ॥ ७॥
१. उपमालकार:-प०, द.। २. अर्थान्तरन्यासालङ्कार:-५०.द.।