________________
चतुर्थः सर्गः
अथ जातु में यौवनोदये सहयाताय मगाम
इति जातरूपेव भूपतेर्जरसाऽगृहात केशवल्लरी ॥ १ ॥
अर्थात- अथ राववादिजन्मानन्तरं भूपतेः नरेन्द्रस्य केशवल्लरी कर्मतापन्ना जरसा वार्द्धक्येन कर्त्तृभूतेनागृह्यत गृहीता । कथम्भूतयेव ? जातमेव जातकोपयेव । कथमिति ? जातु कदाचित् बौवनोदये तारुण्योदयेऽयं दशरथः पाण्डुच सहवासाव एकत्र स्थितये नास्ारत् न त्मरति स्म । कस्य ? गति । उक्षालङ्कारः ॥ १ ॥
प्रथमस्तनयोऽभिषिच्यतामिति सापन्यभयादिवाजपत् ।
पलितं तमुपेत्य कर्णयोर्निजगुप्तिप्रशमो हि वर्द्धिमा ॥ २ ॥
प्रथम इति - पतिं शितशः कर्त्तृतं दशरथं पाण्डुञ्चीत्व समीपमागत्य कर्णयोरपदाचीत् | कथमिति प्रथमस्तनयः रामः सुधिष्टिर कर्मतापनः अभिषिच्यताम् राज्ये स्थास्यतामिति । कस्मादिच ( सापल्यभयादिव ) सपल्या अपत्य सापलः तस्य भावः सापल्यं तस्माद्यद् भवं तत्मात्तथोक्तात् । हि स्फुटं ( निजगुप्तिप्रदामः ) निजावात्मीयों गुमिप्रशगी यस्य स निजगुप्तिप्रशमः तस्य वर्द्धिमा वृद्धभावः जायत इति ॥ २ ॥ विनिरूप्य स दर्पणे जरां निभृतं मौलिमुपोषवीजयन् ।
इति निर्विविजे विशपतिर्विरतिं याति हि संसृतेर्बुधः ॥ ३ ॥
विनिरूपयति — इति श्रक्ष्यमाणापेक्षयास पूर्वधिः विद्यापतिः प्रजापतिः निर्विदिजे निर्वेदं गतवान् | किं कुर्वन् ? मौलिं भस्तकं निभृतं सङ्कचितं यथा 'उपोपवीजयन् विधुन्वन् । किं कृत्वा ? पूर्व दर्पणे आदर्शे जगं पलितं विनिरूष्यावलोक्य | अर्थान्तरमाह – हि स्फुटं संसृतेः संखारादुद्बुधः आत्मदश पुमान् विरतिं चैन्य वातीति ॥ ३ ॥
किमयुक्तमनुष्टितं जनैर्यदपूर्व प्रतिपालयन्त्यमी ।
ननु शुक्तसमैव वेदना सुखनामा विषयेषु भाचिषु ॥ ४ ॥
किमिति – अमी जनाः यदपूर्वमदृष्टं प्रतिपालयन्ति प्रतीक्षन्ते ननु किं तदमुक्तमननुभूतं कर्मतापन्नं जनैः कर्त्तृभिरनुष्ठितमङ्गीकृतम् ? अपि तु भुक्तमेव । नतु च भाविनं वैषयिक भोगं प्रति प्रतीक्षन्ते सङ्कल्पजन्मान्धचञ्चलमनोमा जन्तव इत्याकृतम् । नैष दोषः तु पुनः भाविषु विषयेषु सुखमेव नाम यस्याः सा
इस राजा दशरथ अथवा पाण्डुने अपने यौवनमें कभी भी सहवासके लिए मेरा स्मरण तक नहीं किया था इस प्रकार से कुपित वृद्धावस्थाने राजा के केशोंकी पकड़ लिया था ॥१॥ मानो सौतेले भाइयोंके डर से ही धवलिमाने ( कानकें सफेद बालोंने ) राजा दशरथ अथवा पाण्डुके कान के पास जाकर कहा था कि ज्येष्ठ पुत्रका राज्याभिषेक कर दीजिये । उचित ही है क्योंकि बुढ़ापेके सगे सम्बन्धी गुप्ति और प्रशम ही हैं ॥ २ ॥
दर्पण में बुढ़ापे चिह्नोंको देखकर राजाक मस्तकपर चलियाँ पड़ गयीं थी । ऐसे मस्तक को हिलाते हुए ही भूपतिको परम वैराग्य हो गया था । उचित ही है क्योंकि आत्मदश ज्ञानियोंकों संसारसे वैराग्य होता ही है ॥ ३ ॥
लोकांने संसार में किसका भोग नहीं किया है जो नूतन कमी प्रतीक्षा करते हैं । १. उपोप वाजयन् - प०, ० ।