________________
द्विसाधानमहाकाव्यम् इति विनमयन्नुच्चैस्तब्धानतानतिवर्धय
न्स परिणमयन्पृथ्वीं पुत्रैर्वसन्युपहारयन् । सुखमगमयत्कालं हर्ये स्मरन्परमेष्ठिनं
न हि सुतवतां नापासाध्यं धनञ्जयमिच्छताम् ।।४३॥ इति श्री द्विसन्धानकाध्ये कवेर्धनञ्जयत्य कृतौ राघवपाण्डधीये महाकाव्ये
राघव-कौरवोत्पत्तिर्नाम तृतीयः सर्गः ॥३॥ इतीति । स दशरथः पाण्डुश्च सुखं यथा सुखेन कालं समयगगमयत् नीतवान् । किं कुर्वाणः सन्नित्युक्तप्रकारेण पुत्रैः कृत्वा उच्चस्तब्धान् रिपून विनमयन् विशेषेण नमान् विद्धन् तथा तेनैव प्रकारेण नतान् शत्रून् अतिवईयन् वृद्धि प्रापयन् पृथ्वी मेदिनीं परिणमयन् हस्ते कारयन् वसूनि द्रव्याण्युपहारयन्पुष्टिं प्रापयन् । पुनः किं कुर्वन् ? परमेष्टिन' परभपुरुषं स्मरन् स्मरणविषये नयन् , क हर्षे मन्दिरे, अर्थान्तरमाहहि स्फुटं धनञ्जयश्च इच्छतामभिलषतां सुतवतां पुत्रवतां नाम अहो नासाध्यं किमपीति' ।।४३।। इति निस्वविधामण्डनमण्डितमण्डलीडितस्य पट्त चक्रवर्तिनः श्रीमविनयचन्द्रपण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भवचारचातुरीचन्द्रिका. चकोरेण नेमिचन्द्रेण विरचितायां पदकौमुदीनामदधानायां टीकायां द्विसंधानकवेर्धनञ्जयस्य कृतौ राघवपाण्डवीये महाकाव्ये
राधवकौरवोत्पत्तिवर्णनो नाम तृतीयः सर्गः ॥३॥ पुत्रों के द्वारा अहंकारसे मदोन्मत्त शत्रुओंको झुकाते हुए, शरणागतीको सब प्रकारसे बढ़ाते हुए तथा पृथ्वीको अपने घशमें करते हुए तथा पुत्रों द्वारा सम्पत्ति अर्जित कराते हुए महाराज दशरथ तथा पाषष्टु अपने राजभवनों में अरिहन्तादि पंच परमेष्ठीका ध्यान करके आनन्दसे जीवन बिता रहे थे। धन और जयके इच्छुक पुत्रोंके पिताओंको संसारमें कुछ भी असाध्य नहीं है ॥ ४३ ।। निर्दोषविद्याभूषणभूषित पण्डितमण्डलीके पूज्य, षट्तकं चक्रवर्ती, श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य देवनन्दिके शिष्य, सकलकलाकी चातुर्यचन्द्रिकाके चकोर नेमिचन्द्र-द्वारा विरचित कवि धनञ्जयके राघवपाण्डघीय नामसे ख्यात द्विसंधानकान्यकी पदकौमुवी टीकामें राघव-पाण्डव उत्पत्ति वर्णन
नामका तृतीय सर्ग समास ।
१. परमे सुरनरोरगेन्द्र पूजितपदे तिष्ठत्तीति परमेष्ठी तं परमेष्ठिन-T०, द.। २. अर्थान्तरज्यासालङ्कारः.५०,द।