________________
तृतीयः सर्गः तस्मिन्निति-तस्मिन्काले तारुण्यभरोदयसमये ते लोकप्रसिद्धाः रामादयः कौ पृथिव्यां न्याय्यस्थित्या मृत्वा अपारपारा इव समुद्रा यथा तथा अस्थुः तस्थिवांसः । कीदृशाः लीलया गतिविशेषेण कृत्वा धार्तराष्ट्राः "पशुधान्य हिरण्यसम्पदा राजत इति राष्ट्रम्" [नी० धा० १९१] । घृतं राष्ट्र यैस्ते धृतराष्ट्राः धृतराष्ट्रा एव धार्तराष्ट्राः "स्वार्थेऽण" । पुनः कीदृशाः ? रव्याभासमानस्वरूपाः रविरिव सूर्य इव आभासमानं दीप्यमानं स्वरूपं मूर्तियेषां ते तथोक्ताः । पुनः आलमेकान्तक्रान्तकीर्तिप्रतापाः आलेकान्तं त्रिभुवनमध्यं प्रान्तं व्याप्त याभ्यां तो आलोकान्तान्तौ कोसिएतापी येषां ते ।
अथ भारतीयः-बहिलकाले प्रासोत्तरलतारुण्यभरा पाण्डवाः सुखं सुखेन राज्य कुर्वाणा अस्थुः, तस्मिन्काले ते लोकविल्याताः धाराष्ट्राः धृतराष्ट्रव्यापत्यानि पुमांसः धार्तराष्ट्राः कौरव्याः अपारपारा इव जरूराशय इव न्याययित्या वा अशुः स्थिताः । कीराः भासमानस्वरूपाः दीप्यमानमूर्त्तनः । कया फीलया शोभया । पुनः आलोकान्तान्तकीर्तिपतापाः त्रिभुवनमध्यबान्तयशोविकाराः ॥४॥
सर्वस्तादुर्योधनेनार्जयित्वा दत्वा पित्रे येन सम्पत् फलानाम् ।
पृक्तास्तेन ज्यायसा भ्रातरस्ते जगदुर्लोकालम्बनस्तम्भनतिम् ।।४२॥
सर्वेति-तेन रामेण ज्यावसा गरिष्टन पृक्ताः युक्ताः सन्तः ते पूर्वोक्ता लक्ष्मणादयो प्रातरो बान्धवाः लोकालम्बनस्तम्भमूर्ति मुन्नाक्षादानस्तम्भत्यभाचे जग्मुः गताः। येन रामेण कर्तृभूतेन पित्रे दशरथाय फलानां सम्पत् दत्ता समर्पिता । किं कृत्वा ? पूर्व योधनेन धनुर्युद्धेन करणभूतेन अर्जयित्वा उपाय । कथं भूता सरएत् ? सर्पवादः सर्वेषां स्वपरवंशोनवानां साधुवृत्तीनां स्वादुः सर्वस्वानुः विश्वरसिधोत्यर्थः ।
भारतीय सेन पूर्वोहेन ज्यायसा गरीयसा युधिष्टिरेण पित्रे पाण्डुनरेन्द्राय फलानां सम्पद्दत्ता । किं कृत्वा ? पूर्व दुर्योधनेन गान्धारीपुत्रेण कृत्वा अर्जयित्वा । कथम्मृता सम्पत् ? सर्वस्वा सर्व स्व द्रव्यं यस्यां सा सर्वस्वा अथवा सर्वेष बन्नुजनानां स्या आतीया या सा सर्वस्वति । श्लेषालङ्कारः ||४२||
अन्वय-तस्मिन् काले लीलया धार्तराष्ट्राः, रव्या भासमानस्वरूलाः आलोकान्तमान्तकीर्तिप्रतापाः ते न्याय्यस्थित्या को अपारपारा इथ आस्थुः ।
उसकसी अवस्थामें भी अनायास राष्ट्रके भारको सहनेवाले, सूर्यके समान देदीप्यमान कान्तिधारी तथा सोको अन्त तक व्याप्त यश और प्रतापके स्वामी वे राघच राजपुत्र अपनी नीति-निपुणताकै कारण पृथ्वीपर समुद्र के समान शोभित थे।
अन्वय-तस्मिन्काले भासमानस्वरूपाः आलोकान्तकान्तकीर्तिश्तापा धार्तराष्ट्राः ते कौरच्याः लीलया न्याय्यस्थिरया अपारपाराः इव भास्धुः ।
तेजस्वी पाण्डपुत्रों के समयमै ही कान्तिमान् शरीरधारी, संसार भर में व्याप्त कीर्ति और यशके स्थानी, धृतराष्ट्र के पुत्र वे कौरव भी देवसंयोगसे न्यायोचित मार्गपर चलनेके कारण समुद्र के समान विराजमान थे ॥४१॥
अन्वय--येन योधनेन अर्जविस्वा सर्वस्वादुः फलानाम् सम्पत् पिन्ने दत्ता तेन ज्यायसा पृक्ताः ते भ्रातरः लोकालम्बनमूर्ति ।
__ जिस रामचन्द्र शुद्धके द्वारा अर्जित, सब प्रफारसे प्रिय, लौयिक भोगीकी साधक सम्पत्ति पिताको दी थी। उस बड़े भाई से युक्त उन भरत आदि भाइयोंकी स्थिति संसारके लिए शरणभूत थी।
अन्वय-येन दुर्योधनेन सर्वस्या फलानाम् सम्पत् अजयित्वा पित्रे दत्ता तेन ज्याचसा संपृक्ताः ते भ्रातरः लोकालम्बनस्तम्भमूर्ति जग्मुः ?
जिस दुर्योधन ने समस्त ( पाण्डव तथा कौरवों) फुटुम्बके लिए सुखों को देनेवाली सम्पत्ति अपने अधीन करके पिता धृतराष्ट्रको समर्पित कर दी थी। ऐसे बड़े भाईसे प्रभावित शेष कौरव भाई संसारको सम्हालनेमें सार्थक मर्यादापुरुषपनेको क्या प्राप्त हुए थे ? ॥४२॥
१. पाण्डवानामिति यावत् ।