________________
द्विसन्धानमद्दाकाव्यम्
भारतीयः - एवं दिवसक्रमेण तत्र पाण्डुनृपे राज्यं कुर्वाणे सति स सर्वः पुत्रः पाण्डवः भरतः तत्परतया कृत्वा जितशत्रुरभूत् । कैः कृत्वा ? अपायविधानैः नीतिशास्त्रीय मार्गविपरीतक्रियाभिः । कथम्भूतः सन् १ अभीतः अभि रामन्तात् इतः प्राप्तः सन् । कमयं भाग्यम् एकैके असहायाः भूत्वा परभूषणः भतया अंगुल्टिखण्डनया कृत्वा यं पाण्डुपुत्रं शरणमुपेयुः आयाताः । कथं यथा चूड़ाताडितपादं किरीटको टिस्थमणिप्रदृष्टचलनं यथा । कथम्भूतं पाण्डुपुत्रमयेयं न यातुं शक्यमजेयमित्यर्थः । कथं समन्तात् सर्वप्रकारेणेति । इलेयः ||३९|| श्रिया विलोलो भरतो न जातः सुतो विनीतः सकलो बभूव । भज्येत राज्यं विनीतपुत्रं घुणाइतं काष्टमित्र क्षणेन ||४०||
५०
श्रियेति-भरतो नाम सुतः पुत्रः लिया मिल का ? कला गणितादिकसहितः । पुनः दिनतः विनयदान् चभूव । हि पुटम् इव यथा दुणाहतं धुणभक्षितं काष्ठं क्षणेन मुहूर्तेन भज्येत भङ्ग मजेत् तथा अविनीतपुत्रं न विनीताः पुत्रा यत्र तत् राज्यं भङ्गं गच्छेत् ।
,
'भारतीय:- संकल: समस्तः सुतः पाण्डुपुत्रः श्रिया लक्ष्या आविल: युतः सन् लोभरतः कृपणो न जातः । तथा " द्रव्यं क्रिया विनयति" इति वचनात् दिनीतः सुशिक्षितः बभूव । अर्थान्तरमुपन्यस्यति । सोपस्वराणि हि वाक्यानि भवन्त्यतः कावयेदं व्याख्यायते । इव यथा दुणाहतं काळं क्षमेन भज्येत तथा ranपुत्रम् अ इव नारायण इव विनीताः सुशिक्षिताः पुत्राः यत्र तदित्थं भूतं राज्यं कथं भङ्ग लमेत अपि तु नैव | यहा "अवयः शैलमेपार्काः" इति वचनात् अदिना मेण नीयत इत्यविनीतोऽग्निस्तद्वत्तेजस्विनः पुत्रा यत्र तत् ॥४०॥
तस्मिन्काले लीलया धार्त्तराष्ट्रास्ते कौरच्या भासमानस्वरूपाः । आलोकान्तकान्तकीर्त्तिप्रताप न्यान्यस्थित्यापारपारा इवास्थुः || ४१ ॥
अन्वय एवं तत्र अपायविधानैः समन्ताद् जितशत्रुः अयं अभिइतः सः सर्वः भरतः अभूत् । धूतादितपादं अयेवं यम् एकैके परभूषाः भक्तया शरणं उपेयुः ।
नीतिशास्त्र के अनुसार प्रयतों द्वारा सब तरफके शत्रुओंसे विजेता, सब प्रकार से सौभाग्यको प्राप्त वे सब पाण्डुपुत्र भरतवंशी ( तथा कान्तिमान ) हुए | उनके पैरों पर राजमुकुट झुकते थे तथा उनपर कोई आक्रमण नहीं कर सकता था। अतएव असहाय शत्रु राजा भक्तिपूर्वक इनकी शरण लेते थे ॥ ३९ ॥
अन्य - विनीतः सकलः श्रियाधिलः सुतः बभूव लोभरतो न जातः । भविनीतपुत्रं राज्यं हि घुणाहतं काष्टमिव क्षणेन भज्येत ।
लमस्त राजपुत्रविगन, विद्यावान तथा लक्ष्मीसे सुशोभित थे। किसी में भी लुब्ध वृत्ति न थी । जिस राजा के पुत्रोंकी उपयुक्त शिक्षा-दीक्षा नहीं होती है वह राज्य घुन से खाये काकी तरह क्षणभर में छूट जाता है ।
अन्वय- भरतः सुतः श्रिया विलोलो न जातः सकला दिनीतः बभूव । अदितिपुत्रं राज्यं हि घुणाहतं काष्टमिव क्षणेन भज्येत ?
भरतवंशी पाण्डुपुत्र लक्ष्मी के अहंकारसे चंबल न हुए थे । वे सब गणित आदि कला से युक्त तथा विनम्र थे। अवि (मेघ) के द्वारा ले जायी जानेवाली ( नीत ) अग्निके समान तेजस्वी पुत्र जिस राज्य में हों क्या वह घुनसे खायी लकड़ी के समान साधारण धक्केसे टूट सकता है ? अर्थात् नहीं ||४०||
१. भारतीय पक्षार्थोऽयम् । जातः वेकवचनम् । भरतवंशोद्भव इति । २. राघवीयपक्षे इति । ३. रघुपुत्रः । १. अर्थान्तरन्यासालङ्कारः - प०, ६० ।