________________
४८
द्विसन्धानमहाकाव्यम् कारणात् पितापुत्रं पिसा च पुत्रश्च समाारापेक्षयैकत्वम् । अनन्यदाशं सत् न विद्यतेऽन्यस्मिन् आशा वाच्छा यस्य तत्तथोक्तं सत् अपरुद्धवृत्तं लौकिकव्यवहारनिन्द्याचरणं नाभूत न जातम् ! कस्य ? कस्यापि । कस्याप्यत्र सामान्योक्तौ सत्यामव्ययानामनेकार्थत्वात् । अपिशब्देन परम्पराथों गम्यते । तेनायमर्थः । पितुः पुत्रादपद्धवृत्त नाभूत् पुत्रस्य पितुः सकाशादिति । निश्चयालकारः ॥३४!!
ते द्रोणसंशब्दनमादधानं गुरुं प्रणम्यादित चापविद्याम् ।
राजन्यकं तां विजही विरुद्धां ग्राह्यश्च हेयश्च भवेद् गुरुभ्यः ||३५||
तमिति-तं लोकगसिद्ध गुरुं दारथं प्रणम्य नमस्कृत्य राजन्यक राज्ञः अपत्यानि राजन्याः राजपुत्राः रामादयस्तेषां समूहः राजन्य कत्तं चापविनां धनुर्विद्यामादित गृहीतवान् । कथम्भूतं सत् द्रोणसंशब्दनं मेघभवनिगादधागम् । विरुद्धाञ्च सम्यक् । विद्याविपरीता ता २ अरविन्ध विजही त्यजति स्म । अर्थान्तरन्यासमाह-गुरुभ्यः सकाशात् सम्यग्भूतं वस्तु ग्राह्यमादेयं भवेत् , असम्यग्भूतं हेयवेति ।
भारतीयः-राजन्यकं पाण्डुपुत्रसमूहः चापविद्यामादित स्वीकृतवान् । किं कृत्वा तं लोकप्रसिद्ध गुरुमाचार्य प्रणम्ब | कथम्भूतं द्रोणसंशब्दनं द्रोणसंज्ञामा दधानं द्रोणाचार्यमित्यर्थः । अन्यत्प्राग्वत् ||३५।।
पदप्रयोगे निपुणं विनाये सन्धी विसर्गे च कृतावधानम् ।
सर्वेषु शास्त्रेषु जितश्रमं सच्चापेऽपि न व्याकरणं मुमोच ॥३६॥
पदेति तत् राजन्यक चापेऽपि चापल्यायचापः धनुरन्यास इत्यर्थः तस्मिन्नपि, व्याकरण शन्दशास्त्रं न मुमोच न मुञ्चति स्म । कीदमां सत् पदप्रयोगे चरणचिन्याले (सुप्तिान्तरूपपदरचनावां) निपुर्ण दक्षम् । पुनः विनामे पत्वणत्वयोः संज्ञायां कृतावधानम् । सन्धी प्रसूतानां वानामेकत्रीकरणे विसर्ग विसृज्यते प्रकटीक्रियते कारकसंश्लिष्टोऽशे येन स विसर्गस्तस्मिंश्च कृतावधानम् | पुनः सर्वेषु शास्त्रेषु सभासकृत्तद्धितादिषु जितश्रम विहिताभ्यासमित्यर्थः । मलेवपक्षे कथम्भूतं राजन्यर्थ पत्नयोग व झारखालीद प्राली दलक्षणोपलक्षितानि पदानि तेषां प्रयोगः स्थापनभेदः तत्र निपुणम् । दिनान नमीकरणे सन्धौ शरसन्धाने विसर्गे शरमोक्षणे कृतावधानम् । सर्वेषु शास्त्रेषु राजीव्यधापत्रच्छेदादिचित्रेषु जितसमिति । अन्न राजन्यकस्य व्याकरणपरिज्ञानपूर्वकत्वेन धनुर्विद्यापरिज्ञानमुपदर्शितम् । श्लेपाल कारः ॥३६॥
उत्प्रेक्षणे लक्ष्यविधौ च दक्ष धर्मे नदीप्य पदु शब्दभेदे ।
निष्णातमुच्चै रचनासु चैतच्चापेऽपि तत्याज न काव्यकर्म ॥३७॥ कमी नहीं की थी । अतएव पिता या पुत्रने कभी भी अपने आचरणकी मर्यादाका लोप नहीं किया था क्योंकि पुत्र तथा पिता दोनों परस्परमें एक दूसरेसे निरपेक्ष थे ।३४॥
मेघ गर्जना के समान गम्भीर ध्वनिसे बोलनेवाले राम आदि राजपुत्रोंने अपने गुरु तथा पिताको प्रणाम करके धनुष विद्याको सीखा था। तथा लोकविरुद्ध कुविद्याओंफो छोड़ दिया था। गुरुजनोंकी साक्षी पूर्वक ही सीखना और छोड़ना उचित होता है।
समीचीन द्रोण नामके धारक गुरुदेव ( द्रोणाचार्य) को प्रणाम करके युधिष्ठिरादि पाँचौ पाण्डवोंने शस्त्र विद्याकी सीखा था | तथा अविद्याओंका त्याग किया था-गुरुसे प्रशस्त प्राय और अप्रशस्त त्याज्य होते हैं ॥३५
पैर जमाने में कुशल, धनुष खींचने, लक्ष्य बाँधने तथा क्षण मोचनेमें अत्यन्त सावधान तथा समस्त शस्त्रोंका अभ्यास करके भी न थकनेवाले बे राजपुत्र धनुष-विद्याके अभ्यासके समय भीव्याकरणका परित्याग नहीं करते थे।
शब्द और धातुरूपोंके प्रयोग, निपुण, पत्थ-णत्वकरण, सन्धि तथा विसर्ग करनेमें न चूकनेवाले तथा समस्त शास्त्रों के परिश्रमपूर्वक अध्येता वैयाकरण भी व्याकरणके अध्ययनके समान चापविद्याको बना देते हैं ॥३६॥
१. कत्वम् । “ऋतो विद्यायोनिसम्बन्धात्" [जे० ४।३।१३६] अन-प०, द. ।