________________
तृतीयः सर्गः
४५
तस्या अपेक्षा | पुनः कथम्भूता सब्जा प्रगुणा वा सतः सत्पुरुषाज्जाता राजा कुलीना । किं कृत्वा १ निद कि प्रेम | अर्थान्तरमुपन्यस्यते किं कोऽपि तादृग् यथा युधिष्ठिरोऽस्ति यो नाम विषयेऽसक्तः । अत्र तात्पर्यम् - यथाविषयेऽसक्तो युधिष्ठिरस्तथा नान्यः कश्चिदस्तीति ॥ २
भीमः क्रमात् वर्महरः किरीटी प्रांशुर्विशालः ककुदुन्नतसः । अभूवृषस्कन्धधरो महेच्छ: स वर्तितो वर्तिकयेव धात्रा ||२८||
भीम इति-- स रामः क्रमात् परिपाट्या भीमः भयानकोऽभूत् अजनि । कथम्भूतः १ वर्महरः कवचोह नसमर्थः 1 किरोटी मुकुटवान् । प्रांशुः उच्चैस्तरः । विद्यालः विस्तीर्णः । पुनः ( ककुदुन्नतांसः ) ककुदिव वृषकोथरि उन्नती असो स्कन्धौ यस्य सः तथोक्तः । दृषस्कन्वधरः वृषस्येव नृपभस्येव स्कन्धधरा ग्रीवा यस्य सः । अत्र ग्रीवायाः स्थूलत्वं प्रतिपादितम् । महेच्छः महत्सु सत्पुरुषेषु इच्छा वाच्छा यस्य सः । एतैर्विशेषणैर्युक्तः सन् उत्प्रेक्ष्यते । यात्रा चतुर्मुखेण कर्चा वार्तिकया चित्रलेखन्या कृत्वा वर्त्तित इवेति ।
भारतीयः क्रमात् आनन्तर्येण युधिष्ठिरानन्तरमित्यर्थः भीमः वृकोदरः अभूत् । कथम्भूतः वर्महरः । ततश्च किरीटी अर्जुनः । कथम्भूतः महेन्छः महतो इच्छा यत्यासी महेच्छः वा महे उत्सवे सति अच्छ: अत्रिकलहृदय' इति । शेषः प्राम्वत् । उत्प्रेक्षा ॥२८॥
ततः सुमित्रोदयहेतुभूतामद्रयुन्नति प्राप्तमभूत सूनुम् । योऽपप्रथत् सम्नकुलादिवासि श्रीलक्ष्मणाच्या सददेव
||२९||
तत इति ततः रामोत्पत्त्यनन्तरं सुमित्रा राशी तं सूनुं पुत्रमसूत जनितवती । कथम्भूतं अद्रचुन्नति प्राप्तं पर्वतस्योच्चतां गतम् । कथम्भूतामुदयहेतुभूतां विभवकारणन्ताम् यः श्रीलक्ष्मणा ख्यामपप्रथत् प्रकटितवान् । कथम्भूतः सन्नकुलोदितारिः सन्ना हताः कुदिताः अन्वये प्रसिद्धाः भरयो येन सः पुनः सहदेवचर्यः सह सार्द्धं देवानामिव चर्यया गत्या वर्त्तमानः । अर्द्धचरत्वादेः परिवारित इत्यर्थः ।
अन्वय-कीनः शमतेरपेतः, सज्जा, विलासिका, नत्रा असो वधू प्रेम निदश्ये यूनः चित्तं न हार ? किंगविषये असक्तः अस्ति ?
दीन वृत्तिसे अछूती, गुणसे भूषित, विद्यासों में चतुर, यौवन के प्रारम्भमें वर्तमान, इस वधूने अपने प्रकृष्ट प्रेम प्रदर्शन द्वारा युधिष्ठिरके चितका हरण नहीं किया था ? [ अर्थात् किया ही था ] उसके समान वयका कौन ऐसा है जो विषय भोग में उदासीन हो ||२७||
रामचन्द्रकी पीउपर उन्नत, पुष्ट, ककुदके समान कन्धोयुक्त तथा धर्मकी धुराको धारण करनेवाला कवचधारी, मुकुटविभूषित, प्रसार तेजस्वी और महत्त्वाकांक्षी उस भरतका जन्म हुआ था जो विधाताकी कूँचीले विषित समान लगता था ।
!
युधिष्ठिर के बाद
को भी तोड़ देनेवाले भीम और लम्बे चौड़े अर्जुन हुए इनके उठे विशाल कन्धे थे तथा बैठके समान वलिष्ट श्रीचा थी । सज्जन-समागम के प्रेमी ये जगनियन्ता की टॉकीसे गढ़े गये से प्रतीत होते थे ||२८||
अन्वय- ततः सुमित्रा भवन्नसिं माझं सूनुम् असुत । सन्नकुलोदिवारिः सहदेववर्यः यः उदयहेतुभूताम् श्रीलक्ष्मणाख्या अपप्रथत् ।
भरतके जन्म के बाद दशरथकी सुमित्रा महारानीने पर्वत के समान उत्षेध युक्त पुत्र
१. स भरतः । यतो हि रामानन्तरं भरतस्यैव जन्म अभूत् । नृपस्वधरां इत्यनेन तस्यैव संकेत: अप्रजस्य न्यासत्वेन राज्यस्य प्रतिपालनात् भरत एवं धर्मपुराधारक इति । २. अनाचिलहृदयः१० द० । ३. भरतोत्पत्यनन्तरं प्रतिभाति ।