________________
द्विसन्धानमहाकाव्यम् आन्वीक्षिकी शिष्टजनाधतिम्यस्त्रयी च वार्तामधिकारकद्भ्यः । वक्तः प्रयोक्तश्च स दण्डनीति विदां मतः साधु विदाञ्चकार ।।२५॥
आन्वीक्षिकीमिति-शिष्टजनादान्वीक्षिकी यतिभ्यः मुनिभ्यस्त्रयीम् अधिकारकृदभ्यः नियोगिभ्यः वार्ता वक्तः प्रयोक्तुश्च दण्डनीति स पुनः विदाञ्चकार । कथं साधु यथा समीचीनम् । कथम्भूतः विदां विदुषां मतः इष्टः। "आन्वीक्षिक्यात्मविज्ञानं धर्माधौं यीस्थितौ । अर्थानौं तु वार्तायां दण्डनीयां नयानयौ ॥" समुच्चयः ॥२५॥
कृत्वा सपर्या कुलदेवताभ्यो विधाय गोदानविधि सुतस्य । सवृत्तविद्याभिजनानुरूपं स दारकर्मावनिपश्चकार ॥२६।।
कृत्येति-सः अवनिपः राजा सुतस्य दारकर्म विवाहं चकार कृतवान् कथम्भूतं (सवृत्तविद्याभिजनानुरूपं) सवृत्ते समानाचारे ये विद्याभिजने विद्याकुले तयोः अनुरूप योग्यं विद्याऽत्र व्याकरणतर्क सिद्धान्तलक्षणा ज्ञेया । किं कृत्वा कुलदेवताभ्यः सपर्या कृत्वा विधाय पुनः किं सुतस्य गोदानविधि मौजीव्रतमोक्षणं विधाय । समुच्चयः ॥२६॥
सजानकीलागारपेता नना जलिदाय यनः । विलासिका चित्तमसो जहार कि कोऽपि ताप विषयेऽस्त्यसक्तः ।।२७||
सदिति-यूनः तारुण्यभराप्रान्तस्य रामस्य चित्तं हृदयमसौ क्यूः जामकी सीता जहार दृतवती । कथम्भूता विलासिका विलास: नेत्रजो विकारः सोऽस्या अस्तीति विलासिका । कथम्भूता नवा तारुण्यवती । पुनः नाशमतेरपेता निर्गता। न वियोगविषयेत्यर्थः । कि कृत्वा ? निदर्थ प्रकाश्य । किम् ? प्रेम स्नेहम् । कथम्भूतम् ? सत् समीचीनम् । कृतकोपचाररहितमित्यर्थः । उत्ताच
"यावकाशलेशोऽस्ति नोपचारविचारयोः ।
तद्धथानं प्रेम पाऽशेषदुःखभिद्योगिभोगिनोरिति ॥" अर्थान्तरन्यासमाह-किं कोऽपि ताकामसदृशोऽप्यस्ति यो नाम विषये इष्टहागवनिताचन्दनादौ असक्तः । अत्र तात्पर्यम्-यथा रामो विषयासक्तस्तथा नान्यः कश्चिदस्तीति भावः ।
भारतीयपक्षः-यूनः युधिष्ठिरस्य चित्तमसौ वधून बहार न हृतवती ? कथम्भूता विलासिका विलासिनी पुनः नवा तरुणी उद्भिन्नपीनघनस्तनमण्डला । पुनः कीनाशमतेः कीनाशस्य कृपणस्य मतिरिव मतिः क्रूरबुद्धिरित्यर्थः । अथवा कीनाशा दीना चासो मतिश्च । उक्तञ्च-"कीनाशः कृपणो लुब्धो दीनो गृध्नुश्च मर्दनः ।
अपने-अपने विषयके प्रतिष्ठित विद्वानोंको प्रिय राजपुत्रने सिद्धपुरुषोंसे आत्मविद्याकी शिक्षा ग्रहण की थी, ऋषियोंसे धर्म-अधर्मका ज्ञान प्राप्त किया था, अधिकारियोंसे लाभहानि शास्त्रको पढ़ा था तथा न्यायाधीश और शासकोंसे न्याय-अन्यायकी विवेचक दण्डनीतिको समझा था ॥२५॥
महाराज दशरथ अथवा पाण्टने अपने कुल के आराध्य देवताओंकी सविधि पूजा करके राजपुत्रके ब्रह्मचर्य-आश्रम समाप्तिका संस्कार किया था। ततः अपने समान आचार-विचार, शिक्षा दीक्षा तथा कुलीनतासे युक्त स्थानपर उसका विवाह कर दिया था ॥२६॥
अन्वय-नाशमतेरपेता, विलासिका, असौ नधा वधू सजानकी प्रेम निदर्थ यूनः चित्तं जहार । किं कोऽपि तारविषये असक्तः अस्ति ?
_ वियोगकी कल्पनासे भी दूर, कटाक्षोसे प्रीति यरसानेवाली इस नववधू गुणवती जानकीने अपने प्रगाढ प्रेमके आचरणसे युवक रामके चित्तको वशमें कर लिया था। संसारमें कौन सा है जो ऐसे विषयमें अनासक्त रह सके ।