________________
तृतीयः सर्गः दिश इति-दिशः ( आशाः) प्रसेदुः प्रसन्नाः बभूवुः । नभो गगनं ( विमलं ) निरभ्रमभूत् अजनि । सौवं दिविज कुसुमं नभस्तो गगनात् न्यपतत् पपात । दिवि नभसि दुन्दुभीनां तूर्याणां विरिन्धं ध्वनितमिद्धं तारमत्र बभूवेति क्रियाध्याहार्यां । वा अथवा-भागधेये भाग्ये सति किं दुर्लभं प्राणिनां स्यात् । अर्थान्तरन्यासः ॥१४॥
आशीतिका वर्षवराः पुरन्ध्यः पश्चाशदुत्तीर्णदशानिशान्ते ।
कुब्जाश्च पुत्रोत्सवमोहमन्त्रैरानतिषुः स्तोभमिवाभिनीताः ॥१५॥ ___ आशीतिका इति-आशीतिकाः अशीतिं वर्षाणामतिक्रान्ताः वर्षवराः वरा अधिका इति निरुक्तः अन्तःपुररक्षणे नियुक्ताः नपुंसकरूपा महत्तराः । पञ्चाशदुत्तीर्णदशाः पञ्चाशतं वाणि उत्तीर्णा दशावस्था वयो यासां ताः पुरन्ध्यः कामिन्यः कुन्जाश्च अत्युन्नतपृष्ठवंशाः पुत्रोत्सवमोहमन्त्रैः कर्तृभिः स्तोभमावेशमभिनीता इव अभि समन्तात् प्रापिता स्य निशान्तेऽन्तःपुरे आनतिषुः नृत्यं चकुरित्युत्प्रेक्षा ॥१५॥
निवेदयद्भ्यः सुतजन्म राजा स राज्यचिह्न सुतगज्यभाव्यम् ।
हित्त्वैतदेकं धृतवान्न किञ्चिद्देयं हि तुष्टैरपि नान्यदीयम् ।।१६।। निवेदयभ्य इति-रा राजा दशरथः पाण्डुर्वा सुतजन्म पुत्रोत्पत्ति निवेदयद्भ्यः कथयद्भ्यः न धृतवान् किश्चित् वल्लु किं कृत्वा हित्वा परित्यज्य किं एतदेकं राज्यचिह्न कथम्भूतं सुतराज्यभाव्यं सुतराज्योपलक्षणीयम् । हि स्फुटं अन्यदीयं वस्तु तुष्टैरपि आनन्दमन्दिरं प्रविष्टैरपि न देयं न दातव्यम् । उत्प्रेक्षार्थान्तरन्यासौ ॥१६॥
अन्त:पुरे राजनि राजधान्यां देशेऽप्यसम्पाय दिशामधीशान । व्याप्यासनक्षोभकृदुत्सवोऽयबद्यापि विधाम्यति न प्रजासु ॥१७॥
अन्तःपुर इति-अयमुत्सबोऽद्यापि साम्प्रारपि प्रजासु अष्टादशप्रकृतिषु विपवे न विश्राम्यति न विश्राम करोति । कथम्भूतः आसनक्षोभकृत् आसनस्य उपवेशनस्य क्षोभं सकलानं करोति सः। किं वृत्वा दिशामधीशान् व्याप्य | पुनः किं कृत्वा अन्तःपुरेऽवरोधे राजनि भूपे राजधान्यां मुख्यनगव्यों देशे मण्डले असम्माय अवकाशमलव्ध्या ! समुच्चयः ॥१७॥
समं द्विषन्तः शुकसारिकाभिर्विपाशिता वल्गु शिशु शशंसुः । निर्मोक्षपाणं सह धेनुकेन गृहे गृहे वात्सकमभ्यमुञ्चत् ॥१८॥
पुत्र-जन्म के समय सब दिशाएँ स्वच्छ हो गयी थी । आकाश मेघरहित अतएव निर्मल हो गया था । आकाशले स्वर्गलोकके फूलों की घर्षा हो रही थी। वातावरणमें दुन्दुभियोंकी जोरकी ध्वनि ध्या हो गयी थी । शुभ भाग्य होनेपर संसार में क्या दुर्लभ होता है ? १८॥
___ अस्सी वर्षसे भी अधिक वयके अन्तःपुरके नपुंसक प्रहरी, पचास वर्षसे भी अधिक घयकी रानीकी परिचारिकाएँ तथा कुबड़े, पुत्रजन्मक उत्सयरूपी वशीकरण मन्त्रके आवेशमें अन्तःपुरमें नाच रहे थे ॥१॥
राजा दशरथ अथवा पाण्डुने पुत्र के जन्मकी सूचना देनेवालोंको इस प्रकार पुरस्कार दिया था कि उनके शरीरपर भाषी राजा राजपुत्रके राज्यचिह्नको छोड़कर और कोई आभूषणादि न रह गये थे। क्योंकि महापुरुष परम प्रसन्न होनेपर भी दूसरोंकी वस्तु पुरस्कार में नहीं देते हैं ॥१६॥
__ आसनको हिला देनेवाला पुत्रके जन्मका उत्सव रनवास, राजा, राजधानी तथा पूरे राज्यमें भी न समा सका था। अतएव समस्त दिकपालो तक को व्याप्त करके यह आज भी समस्त जनतामें चाल ही है, रुका नहीं है ॥१७॥
1. काः अशीतिभूताः "तमधीष्टो भूतो भूतो वा" [जै० ३।४।७६] इति ठज् । वर्ष-प०, द० ।