________________
.
हिसन्धानमहाकाव्यम्
मत । किं कृल्या पूर्व किल अनायासेन स्वमात्मीयमङ्कमुत्सङ्गं सोमं चन्द्रं आरोग्य निवेश्य । कथम्भूतं बाल शिशुम् । किं कृत्वा पुनः आदाय गृहीत्वा । निशि रात्रौ स्वप्नेन सुप्त्या कृत्वा वीक्ष्य आलोक्य । अत्र कर्तृकर्मक्रियाणां तिसृणां सोमभित्येकं कर्मसम्बन्धनीयम् इति ॥ १०॥
|
"तेषु ग्रहेषुचगतेषु तस्मिन् नक्षत्रयोगे सुषुवे कुमारम् अवग्रहो भवन भूमे येनापि नक्षत्रमुदीर्णमन्यत् ॥ ११ ॥
तेष्विति तेषु लोकप्रसिद्धेषु ग्रहेषु सूर्यादिषु उच्चगतेषु स्वस्वोच्चः स्थानस्थितेषु सत्सु तस्मिन् लोकप्रसिद्ध नक्षत्राणि अश्वित्यादीनि सप्तविंशतिर्योगाः विष्कुम्भादयः सप्तविंशतिः नक्षत्राणि योगाश्च समाहारः । ऋधोके नक्षत्रयोगे या देवी कुमारं सुबुत्रे जनयति स्म । यैः ग्रहः भूमेः पृथिव्याः अवग्रहः प्रतिबन्धः न अभवत् नाजनिछ | येनापि नक्षत्रयोगेन क्षत्रं क्षात्रो धर्मः अन्यत् शात्रवं न उदीर्णे न समुत्पन्नम् । समुच्चयाखङ्कारः । अत्र पूर्वास्य यथोचितविहितस्य परिननादिकर्मणः फलमुपदर्शितमिति भावः ||११|| तस्मिन् सुते तत्क्षणजातमात्रे रत्नप्रदीपाः प्रभया विमुक्ताः । नित्यं नैरालम्बितभोगमाया नागा इवोच्चैः सविषादमस्थुः ||१२||
तस्मिन्निति । रत्नप्रदीपाः प्रभया दिग्या विमुक्ताः परित्यक्ताः सन्तः उच्चैरतिशयेन अस्युः तिष्ठन्ति स्म । कस्मिन् सति ? तस्मिन् लोकप्रसिद्ध सुते पुत्रे तत्त्रणजातमात्रे तत्समयोत्पन्नमात्रे उत्प्रेक्षार्थं प्रदर्श्यन्ते । के इन्रोलशिता: 1 नागा इव यथा नागाः सर्पास्तिष्ठन्ति । कथम्भूताः नित्यं नरालम्वित भोगभागाः नित्यं नरे आलम्बितो भोगभागः फणाप्रदेशो यैस्ते तथा कथं सविषादं क्रियाविशेषणमिति उत्प्रेक्षा ॥ १२॥
नान्यत्सिद् भुवि यत्र नाभ्यं पदे पदे वत्र निधि निवाय्य ।
रोमाञ्चितः कञ्चुकमन्यदेकं सकञ्च कीपर्य्यधितेव हृष्टः ॥ १३॥
नालमिति--स (लोकप्रसिद्धः) कञ्चुकी सहवासिकः हृष्टः हक प्राप्तः सन् अन्यत् अपरं कञ्चुकं कुपसं पर्यधितेव परिदधाति रमेव कथम्भूतः १ रोमाञ्चितः उद्धर्षितारोमा किं कृत्वा पदे पदे प्रतिपदं तत्र तस्यां भुवि निधि निधानं निघाय्य आलोक्य कस्यां भुवि यत्र यस्यां नाभ्वं नाले न्यवित् निधातुमैच्छत् । उत्प्रेक्षा ॥ १३॥
दिशः प्रसेदुर्विमलं नभोऽभूत् सौवं न्यपतत्कुसुमं नभस्तः | विद्धिमिद्ध' दिवि दुन्दुभीनां किं भागधेये सति दुर्लभं वा || १४ ||
अपनी गोद में बैठाकर कहती थी 'मैंने मदारहों श्रेणियों के कल्याणकर्त्ता शान्त पुत्रको प्राप्त किया है।' इससे सेवायें लीन सखियों के आनन्दका ठिकाना नहीं रहता था ॥ १० ॥
जिन ग्रहोंसे पृथ्वीपर उपसर्ग नहीं आता है उन सबके अपने-अपने उच्च स्थानपर रहनेपर तथा जिसके कारण विपरीत उद्धत क्षात्र ( शत्रु ) का उदय नहीं होता है ऐसे नक्षत्र तथा योगमें महारानीने राजपुत्रको जन्म दिया था ||११||
उस क्षण में ही उत्पन्न उस राजपुत्र के सामने प्रसूतिगृह में रखे रत्नोंके दीपक तेजहीन हो गये थे और मन्त्रवेत्ता मनुष्योंके द्वारा फणसे पकड़े गये सांपोंके समान सदाके लिए अत्यन्त उदास हो गये थे ||१२||
जिस स्थान पर कचुकी सद्याजात पुत्रकी नाभिके नालको गाढ़ना चाहता था वहां पर पद-पदपर निधिको देखकर इतना हर्षित हुआ कि उसका रोम-रोम पुलकित हो गया था। मालूम होता था कि उसने एक और कञ्चुक (जामा) पहिन लिया है ॥ १३॥
१. महेषु तेपूच- ० २ निरालम्बित भोगभागाः - प० १. निरालम्बितभोगभागाः नित्यं निरतिशयेनालम्बितोऽतिसंकोचितो भोगभागो यैः- प० । ३. वधं प्रतिभाति ।