________________
तृतीयः सर्गः अथास्य राज्ञः प्रियधर्मपत्नी धर्मोऽस्ति बन्ध्यः किमितीव मत्वा । रजःकणं तत्र फलाय काले बान्ध चूताग्रिमपञ्जरीच ॥१॥
अथेति--अथान्दो राज्यव्यावर्णनानन्तर्यार्थः । अस्य पूर्वोक्तस्य राज्ञः नराधिपस्य नियधर्मपत्नी प्रियो धों यस्याः सा जियधर्मा अथवा भियधर्मस्य हेतु पार यिर्मा सा चासौ पनी च सा तत्र काले तारुण्यभरप्राप्तिसमये रजःकणमात्तवरून पल्टाय बबन्ध धृतवती । किं कृत्वा ? पूर्वं मत्वा ज्ञात्वा कथमिति । किमिव धोऽस्ति बन्ध्यः निकल इति ! केश घृतानिमराजरीव यथाऽनभूलप्रथमोद्भवमुष्पगुच्छः तत्र काले वसन्तसमये फलाय रजःकणं मकरन्दबिन्दु बनातीति' ॥१॥
इन्द्रो विभूत्या स वृहस्पतिवां बुद्ध्या सुतः स्यादिति वंशवृद्धा । सिद्धाय मन्त्रेण निरुतवन्तश्चरं स दिष्ट्या ववृधे च पौरः ॥२॥
इन्द्र इति-विभूत्या सम्पदा कृत्वा इन्द्रः पुरन्दरः वृहस्पतिर्वा अथवा बुद्धया मत्या वृत्वा बृहस्पतिः सुरगुरुः मुतः पुनः स्यादयेत् इति हेतोः वंशवृद्धवाः कुलोइयशतायुषः पुरुषाः सिद्धायमन्त्रेण परमेष्ठिने बीजाक्षरलक्षणेन मन्त्रेण कृत्वा सिद्धः निष्पाः अयः भाग्यं यभादसौ सिद्धायः स चासौ मन्त्रश्च तेन तथोक्तेन कृत्वा चरुम् इष्ट देवतायलिविशेएं निरुतवतः दत्तवन्तः । स लोकपरितः पौरः नागरो जनः दिया महोसवेन ववृधे नृद्धि प्रापत् ॥२॥
वोधातिरेकाय सरस्वतीव लक्ष्मोरिखानेकविधार्थहेतोः ।
गर्भ महिष्याधित भूमिमतुः पुण्यस्य पुष्पोद्म एष सः ॥३॥
बोधेति-महिषी पराशी गर्भमाधित धृतवती । केवोत्प्रेक्षिता ? भूमिभर्तुर्भूपत्य बोधातिरेकाय ज्ञानाधिक्याय सरस्वतीय वाणीव अनेकविधार्थहेतोः नानाप्रकारद्रव्यनिमित्तं लक्ष्मीरिव श्रीरिच युक्तं चैतत् पुण्यत्व एपोऽसौ सर्वः समस्तः गुप्पोद्गमः पालमिति सम्बन्धः । अर्थान्तरन्यासः ।।३।।
दीप्तान्तरङ्गा शिखिनारणीव निधानगर्भण भुवः स्थलीव ।
सत्वेन तेन स्तिमितप्रकाशा जज्ञेऽलसोद्योगवतीव देवी ॥४॥ दीति-तेन गर्भस्थितेन सत्त्वेन प्राणिना अलसा मन्दा सती देवी पट्टराशी उद्योगवतीव जज्ञे जाता | केव अरणी वहिगन्थनकाष्ठमिव । कथम्भूता ? शिखिना कृशानुना दीक्षान्तरङ्गा दीसः प्रकाशमानः अन्तरको
राजाफी परमप्रिय धर्मपत्नी 'क्या धर्म निसन्तति है? यही सोचकर उपयुक्त वयमें आनके द्वारा बोरके समान धर्मसन्ततिके लिए रजोदर्शनको प्राप्त हुई थी ॥ १॥
वैभवकी दृष्टिसे इन्द्र, बुद्धिकी अपेक्षा बृहस्पति हो वह राजपुत्र होगा। इस विश्वासके कारण ही वंशके वृद्ध पुरुषोंने बीजाक्षर मन्त्रोंके उच्चारण सहित सिद्ध परमेष्ठीको नैवेद्य समर्पित किया था और अयोध्या तथा हस्तिनापुरके नागरिक भी आनन्दमंगल ग्नान्नमें दिनों दिन उन्नति कर रहे थे॥२॥
कौशल्या अथवा कुन्ती पटरानीने धर्मपतिके विवेककी लोकोत्तर वृद्धिके लिए सरस्वतीके समान, विविध प्रकारके धनों के लिए लक्ष्मीके समान गर्भको धारण किया था । थवा यह सब पुण्यरूपी वृक्ष पुष्पके उद्गमके समान था ॥ ३ ॥
भीतर ही भीतर प्रज्वलित अग्निसे काष्टके समान तथा नीचे छिपी हीरादि सम्पत्तिके १. राजव्यावर्ण-प०, द० । २. उपमालंकारः-५०, दः । ३. समुच्चयालंकारः-१०, दः ।