________________
३६
द्विसन्धानमहाकाव्यम्
इति रतिमनयानुरुध्यमानो हृदि शरणोत्तममङ्गलं नमस्यन् । व्यसनरहितराजराज्य भारः समुपचिकाय यशोधनं जयेन ॥ ३४ ॥
इतीति-जयेन अरितिरस्कारेण कृत्वा तत् स्वगात्मीयं यशोधनं यश एव धनं द्रव्यं तत् स राजा उपचिकाय वृद्धिं नीतवान् कथम्भूतः व्यसनैरर्थदूपणादिभिः रक्षितः विमुक्तो राजा यत्र तादृशो राज्यभारो यम्य स एन्तरर्ति-मुनहादेव्या सह इति वक्ष्यमाणापेक्षया अनुरुभ्यमानः कामयमानः पुनः सरणोत्तममङ्गलं शरणयोग्यत्वात् शरणः उत्तमैः सर्वत्रीः प्राणतत्त्वात् उत्तमः । भङ्ग सुखं लाति ( ददाति ) मन्छे पाएं गालयति इति वा मङ्गलो धर्मः । स च स च रान्त तं हृदि हृदये नमस्यन् नमत्कुर्वन् ||३४|| इति निरवद्यविद्यामण्डनमण्डितमण्डलीडितस्य पतर्कचक्रवर्तिनः श्रीमद्विजयचन्द्र पण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भच्चा रुचातुरीचन्द्रिकायक
रेण नेमिचन्द्रेण विरचितायां हिसन्धानकवेर्धनञ्जयस्य राघवपाण्ड परनाम्नः काव्यस्य पदकौमुदी नाम दधानायां टीकायां दशरथ पाण्डुराजवर्णनो नाम द्वितीयः सर्गः ।
उस कौशल्या या कुम्लीके ही पास जाता था । जैले भ्रमर आपके स्कन्धशाखा पत्रादि समस्त अंगों को छोड़कर केवल चौरको ही चूमता है ||३३||
सब पिसियोंसे रहित राज्यका शासक यह राजा अपनी पहुरानी के साथ ही लोगों की अभिलाषा करता था तथा उत्तम शरण मंगलभूत धर्मकी मनमें बिनती करते हुए इसने विजयके द्वारा अपने यशरूपी धनकी परिपूर्ण उन्नति की थी ||३४||
निर्दोष विद्याभूषणभूषितपतिमण्डलीके पूज्य, पदूतर्कचक्रवर्ती, श्रीमान् पण्डित विनयचन्द्रगुरुके शिष्य देवनन्दिके शिष्य, सकलकलाकी चातुर्य चन्द्रिका के चकोर नेमिचन्द्रद्वारा विरचित कवि धनञ्जयके राघवपाण्डवीय नामसे ख्यात द्विसंधान काव्यको पदकौमुदी नामक टीकामें दशरथपाण्डु राजवर्णन नामक द्वितीय सर्ग समास ।