________________
-
द्वितीयः सर्गः स्तूयते वा कथम्भूता सती कलागमानां कला लिखितपठितगणितघेणुचीणादयः चतुष्षष्टिः आगमाः व्याकरणतर्कसिद्धान्तादयः । कलाश्च आगमाश्च तेषामधिदेवतेव इष्टदेवीच लावण्यरसाम्मुराशेः शरीरसमुदायशोभावारिवारिनिधेलेव अन्तनिधिरिव अन्तर्निखातनिधानावनीव वीरभूमिः वीराणामुत्पत्त्यर्थभूमिः शूरोत्पत्तिस्थानमित्यर्थः ||३१|
या कौशल्या रूपशीलेन चावी दीनां काकुंत्यागसान्निध्ययोगात् । दीनेष्वर्थिवाददे लोभवादानासौ राज्ञः स्वान्तमन्त हार ॥३२॥
वेति-असौ कौशल्या कोशलो नाम नरेन्द्रः तस्यापल्लं स्त्री कोशलाया जाता भवा वा कौशल्या राशी । राज्ञो दारथस्य स्वान्तं मनः अन्तः आन्तरं जहार हृतवतीति भावः । कथंभृता सती रूपशीलेन कृत्वा चावी मनोज्ञा या दीनेबु अकिञ्चित्करपुदीनां म्लानां का काति नादद्दे न गृहीतवसी । कस्मात्यागसानिध्ययोगात् । दाननैकट्यसंबन्धात् । कथम्भूतात् अलोभनादात् । न विद्यते लोभस्य बाद उक्तिमंत्र तस्मात् ।
भारतीय:-असौ कुन्ती कुन्तेरपत्यं स्त्री कुन्ती' कुन्तिनृपात्मजा पाण्डोनराधिपत्य खान्तमन्तर्जहार | या दीनेषु अर्थिषु विषये लोभवादान कापण्यवचनानि न आददे न गृहीतवत्ती। कस्मात निध्ययोगात् निधेः समूहस्य अयोगः असम्बन्धः तस्मात् कैषामागसामपराधानाम् । कथम्भूता सती न दीनाका दीनो म्लानोऽङ्को लक्षणं वस्याः सा तथोक्ता अस्मिन् विशेषग्ये पूर्वोक्तः न शब्दः सम्बन्ध्यते तेनायमर्थः न दीनांकेति लभ्यते । पुनः कथम्भूता चार्वी मनोहरा केन कृत्या रूपशीलेन रूपं चक्षुर्विपयः शीलं गृहीतत्रतप्रतिपालनं रूपं च शीलच रूपशीलं तेन कृत्वा कौशली कुशलभावः राया कौशल्या कृत्वा अत्र येणुवीणादीनां चतुःपष्टिकलानां परिज्ञानलक्षणं दक्षत्वं प्रदर्शितमिति कोरभिप्रायः । अथवा कौशल्या को कृथिव्यां झाल्यमिव शल्या आरसीयरूपशीलेनाव्यासां क्रमनीयकामिनीनां शल्योत्पादकत्वादिति काव्यटीकाकर्तुतमिति शेषः ॥३२॥
सौन्दर्यत्रच्यऽध्यवरोपवई सिते विशेषण सतामियेप । विहाय चूतस्य समस्तयङ्ग पुष्पोद्मं चुम्बति हि द्विरेफः ॥३३॥
सौन्दर्येति-स राजा तां राशीमियेोष अभिललाष केन कृत्वा अन्यासा राजीनां रूपशीलादिव्यवच्छेदिना गुणेन कृत्वा के सति अवरोधबर्गे स्थितेऽपि सति कथम्भूते सौन्दर्यवर्षे लावण्यप्रधाने युक्तमेतत् चूतस्याम्रस्य समस्तं सर्वमङ्गं झाखोपशाखाजुभादिशरीरं विहाय त्यक्त्वा द्विरेफः द्वौ मुखकण्टकप्रख्यो रेफो यस्य स द्विरेफः भ्रमरः हि स्फुट पुष्पोद्गमं मजरीमकरन्दं चुम्बति आस्वादयतीति सम्बन्धः । अर्थान्तरन्यासः ॥३३|| रसके समुद्र के तीरके समान और वसुन्धरा भूमिको समान राघव पाण्डव वीरोंकी जननी उस पतिव्रता पट्टरानीकी आज भी बन्दना करती है ॥३॥
___ अन्वय-या रूपशीलेन चाऊ त्यागसान्निध्ययोगात् दीनेषु अर्थिषु लोभवादान् दीना काकुं नाददे असौ कौशल्या राज्ञः स्थान्तमन्तहार ।
जो सौन्दर्य और सदाचार के कारण ही सुन्दरी थी, त्याग वृत्तिका सतत अभ्यास होनेके कारण दीन याचकोसे लोभमय मनोवृत्तिसे प्रेरित तुच्छ व्यंग्य वचन न बोलती उस कौशल्या ने राजा दशरथके मनको सर्वथा चुरा लिया था ।
अन्वय दीनाना आगसानिध्ययोगात्" लोभवादानाददै असी कुन्ती...
जो लावण्य और पतिव्रतके कारण ही रमणीक थी, विनम्रता जिसका लक्षण था तथा पापोंके समुद्र में डूवे दीन दुःखी याचकोंको भी जो कृपपाता द्योतक वचन नहीं कहती थी उस कुन्तीने पाण्डु राजाके हृदयको लुभा लिया था ॥३२॥
सौन्दर्यकी दृष्टिले सर्वोत्तम अन्य अनेक रानियों के होने पर भी छह राजा विशेषरूपसे
३. द्विस्कुरुनायजादकोशलाभ्यः [जै. ३।१११५३] । २. ती रञ्जितपतीति भा--प., द. । । याचपु दो-प., द. । ५. कु मनोऽभिवार्य व- ५०, द०। ५, कुन्त्यवन्तिकुरुभ्यः खियाम् [ जै० ३११११.७] इति हृदुपु-प., द. । ६. श्लेपालङ्कारः प., द.। ७. पक्षी-द।
-