________________
३८
द्विसन्धानमहाकाव्यम्
..
मध्यभागो यस्याः । पुनः निधान गर्भेण निधियुक्तमध्येन भुवः स्थली इन यथा कथम्भूता स्तिमितप्रकाशा स्तिमितो निश्चलः प्रकाशः शरीरकान्तिर्यस्याः सा तथोक्ता । स्थली च स्थिरप्रकाशा जायते इति सम्बन्धः । उपमा ||४||
आपाण्डुरं रागनिबद्ध मङ्गमुत्साहबाहुल्यमुदात्तमोजः। विश्वं जगद्वीप्सुरिवोदुवाह धौरभ्रलिसाम्युदितार्यमेव ।।५।।
आपाण्डुभिति--आपाण्टुरभीषत्पाण्डुरम् अङ्गरागनिबद्धभनुरागयुक्तमुत्साहस्य बाहुल्यं (प्राचुर्य) यत्र तत्तथोक्तम् । उदात्तमुत्कटमोजश्च महतां तेजः एतद्वितयं राशी उदुबाह बभार । कथम्भूतेव विश्वं समस्तं जगद्भुवनं वासुरिव व्याप्नुमिच्छरिव । केव यथा दौः नभस्तलमम्युदितार्थमाऽभ्युदितः उद्गतः अर्यमा सूर्यो यत्यां सा इत्यम्भूता सती अङ्गमात्मीयस्वरूपमुद्वहति । कश्चम्भूता पुनः ? अझैः भेप्रैः ईघल्लिप्ता "क्तादल्पे" जै० सू० [३१११४५] इति डीः । अङ्गमापाण्डुरमीपच्छ्वेतं रागनिबई लौहित्वयुक्तम् उत्कृष्ट सा लक्ष्मीः शोभा यत्राहनि तत् उत्सं उत्सं च तदहश्च तदुत्साहं सश्रीकं दिनं तत्य बाहुल्यं यत्राने तत्तथोक्तम् । ओजश्च तेजः उदात्तमुल्वणमुद्रहरि कथ भूतेन्द्र विश्वं जगद्वीप्सुस्वेित्युपमा ॥५॥
कुमारभृत्याकुशलः स तस्मिल्लोकस्थितिं प्रत्यवधातुमैच्छत् ।
अस्पृश्यमग्न्यादिमिरप्रधृष्यमन्येन तद्वंश्चमविष्यमाहुः ॥६॥
कुमारेति तस्मिन्नापाण्डुरत्यादिधारणकाले स राजा कुभारभृत्या बालवैद्यक तत्पोपकशास्त्रं वा कुमारभृत्या तस्यां कुदालः प्रवीणः लोकस्थिति लोकन्यवहारं प्रत्यवधातुमबधानीकर्तुमैच्छत् अभिलपितवान् यत्मात् , तस्मात् कारणात् तद्वं दयं वंशे भवः वदयः तस्य राज्ञो बस्यः स तथोक्तस्तमाहुः त्रुवन्ति लोकवृद्धाः कथम्भूतमग्न्यादिभिरटाभिर्दैवव्यसनैः अस्पृश्यमत्पर्शविषयमगम्यमित्यर्थः । अन्येन अरिजातेन अप्रवृष्यमजेयमनभिभवनीय गित्यर्थः । अविष्यं विप्रेणावध्यञ्चेति ॥६॥
जाने हि मृत्स्नाऽभ्यवहारमात्रं मातुः प्रकाश्यच्छलमन्तरात्मा। समुद्रवेलाजलसिक्तसीमां गर्भस्थितः स असते स्म भूमिम् ||७॥
जाने इति–जानेऽमेवं मन्ये हि स्फुटं ससत्त्वोऽन्तरात्मा अव्यक्तमूर्तिः सन् गर्भस्थितोऽपि भूमि पृथ्वी असते स्म गिलितवान् । कीदृशी समुद्रवेलाजलसिक्तसीमा वारिधिपयःप्लाविसमर्यादां किं कृत्वा पूर्व मानुर्जनन्याः मृस्नाभ्यवहारमात्रं छलं प्रशस्तमृत्तिकाभक्षणव्याज प्रकाश्य प्रव्यक्तीकृत्येति ||७|| द्वारा प्रकाशमान खानके समान गर्भमें आये उस पुण्यात्मा जीवके द्वारा गर्भिणी रानीकी कान्ति स्थिर हो गयी थी और गर्भभारले अलसायी रानी उद्योगरत सदृश प्रतीत होती थी ॥४॥
समस्त संसारको व्याप्त करनेकी अभिलाषासे ही उस रानीने कुछ श्वेत-लाल कान्ति युक्त शरीर, कार्य करनेकी क्षमताकी विशालता तथा अत्यन्त प्रभावक तेजको धनाच्छन्न तमा -दित सूर्ययुक्त आकाशके समान धारण किया था | क्योंकि उक्त प्रकारके आकाशका रूप भी आंशिक धवलिमा व्याप्त लालिमा, दिवस सौन्दर्य तथा प्रखर आतपमय होता है ॥५॥
इस प्रकारकी गर्भस्थितिके समय कुमारभृत्यमें निपुण राजा दशरथ अथवा पापहने लोक-व्यवहारको भी जानका प्रयत किया था । तद इसके कुल-वृद्धोने अग्नि आदि आठ दैवी उपसर्गों के निवारणकी विधि, शत्रु आदिके द्वारा गर्भपात निरोधके उपाय तथा चिषप्रयोगके परिवार बताये थे ॥६॥
ऐसा मानना चाहिये कि माताकी मिट्टी खानेकी चेष्टाको प्रकट करके दशरथ अथवा पाण्डु राजाकी पत्नियोंके गर्भ में स्थित अतएव गुप्त जीवने समुद्रकी लहरोंके पानीसे आई सीमायुक्त पृथ्वीको ही ग्रास कर लिया था ॥ ७ ॥
३. धातूनां--प०, द० । २. श्लेपोपमालङ्कारः-५०, द० ।