________________
द्वितीयः सर्गः किंबहुना यो राजा तं पुपोष येन पोषितेनापि विक्रिया न भवति । युक्तमेतत् स्वपठितगन्त्रतो भयं यथा गुरुपरम्परोपदेशमन्तरेणात्माधीतात् मन्त्रात् भयं स्यात् तथात्मवर्द्धितेभ्योऽतिरेभ्यः पापरतेभ्य इत्यभिप्रायः । अर्थान्तरन्यासः ॥२५॥
अनुद्धतान् युवजरतः श्रुतागमान् जितश्रमान्नयविनयान्वितान् सुतान् ।
अयोजयन् सममविरोधयन्परैश्चकार यः प्रकटमकर्कटस्थितीन् ॥२६॥
अनुद्धतानिति-अनुद्धतान् अगर्वान् श्रुतागमान् श्रुत आगमो व्याकरणादिर्यैस्तान् जितश्रमान् कृतरास्त्रशास्त्राभ्यासान् नयविनयान्वितान् नीतिप्रश्रययुक्तान युधजरतः सुमद्धान् गुतान् पुत्रान् परितरैः समं रूपद्धमयोजयन् अघटयन् अदिरोधयश्च यो राजा प्रकटं यथा भवति तथा अकर्कटस्थितीन् न विद्यते कर्कटस्येव कल्टीरस्येव स्थितिरवस्थान येते तथोक्तास्तान चकाराकापीत ।
अत्र वारानेयम्---इह हि समुत्पनाः किल कर्कटसमाः पुत्राः पितरं भक्षयन्ति इति ज्ञात्वा प्रियभाषणादिभिरामाशाविधायिनः कृतवान् इति ॥२६॥
ऋतं वचो-विसशुदितं क्रियाफलं कृतज्ञतां स्त्र विभवसम्मिा मताम् । जिगीषुतां दिगयधृतां कुटुम्बितामशेषभूभरणभरां बभार यः ॥२७॥ ऋतमिति-यो राजा ऋतं वचः सत्यं वचनं क्रियाफलम् अविसमुदितमविसंवादि स्वविभवसम्मितामात्मविभूतिसमुदितां कृतज्ञतां मतामिष्टां दिगरधृतां दिक्षु अवधृतां विजिगीषुतां विजेतृतामशेषभूभरणभरां समस्तभूमिपोषणाधारां कुटुम्बितां प्रतिसम्बन्धं योजनीया क्रिया यभार धृतवान् ॥२७॥
प्रसेदुषि स्थितिमति यत्र राजनि ध्वजांशुकान्यपि न जहार मारुतः। . स चातका सततरषातुरो-श्रुवाः पतिवरावलयपरिग्रहे परम् ॥२८॥
प्रसेदुप्रीति यत्र यस्मिन प्रसेदुपि प्रसन्ने सति स्थैर्यवति राजनि मारतोऽपि बायुरपि ध्वजांशुकानि पताकावस्त्राणि न जहार कृतवान् । स लोकप्रसिद्धः चातकः सततवृषातुरः अविरतनृपाव्यमः परं केवलं पतिवरावलयपरिग्रहे कन्याऋतणाङ्गीकारे सत्प्रसिद्धमश्रु वाः वापजलम् अत्रास्तिक्रियायाः अध्याचारः । परिसंख्याऽलंकृतिः ॥२८॥
बलेन यः स्वयमनिलोऽपि नानिलः सनीतिरप्यमवदनीतिगोचरः ।
अशीतकः शशिशिशिरः समेखलः समेखलस्त्विति न जनेन दूषितः ॥२९॥ का भरण-पोषण करता था जो अनाचारको न फैलाए। क्योंकि गुरुके विना स्वयं सिद्ध किये गये मन्त्रसे भी अनिष्ट हो जाता है ॥२५॥
नीति शास्त्रादिके पंडितों, परिश्रम करने में प्रवीण, शिष्टाचार और आस्थासे पूर्ण तथा अनुद्धत वृद्ध, युवक तथा पुत्रोंको अन्य लोगोंके साथ कार्यमें ही नहीं लगाया था अपितु उनका परस्परका विरोध भी नष्ट कर दिया था। उसने स्पष्ट ही उन भोगौकी स्थितिको कैकटोंकी परम्पराले विपरीत कर दिया था.अर्थात् युवक वृद्धाको नष्ट नहीं करते थे ॥२६॥
__उस दशरथ अथवा पान वचन सत्य थे, अनुष्ठानोंका परिणाम उपयुक्त और अनुफूल ही होता था, इतक्षताको अपनी विशाल सम्पत्तिसे नापता था, अभिलषित विजयकी इच्छा समस्त दिशाओं में व्याप्त थी तथा कुटुम्बित्ताकी भावना समस्त संसारके भरण-पोषणमें समर्थ थी ॥२७॥
___ उस स्थिरमति राजाके राज्यकालमें वायु भी ध्वजाओंके कपड़ोंको नहीं चुराता ( उड़ाता ) था [चोरोंकी तो बात ही क्या है ] । केवल चातक पक्षी ही प्याससे व्याकुल रहता था तथा पतिको घरण करके पाणिग्रहण करनेवाली कन्याकी विदाके समय ही आँसू आते थे ॥२८॥
१. श्रुत आकर्णित आगमो व्याकरणतर्कषड्दर्शनाभिप्रायसिद्धान्तस्वभावो यैः। २. समु. चयालङ्कारः--प., द.।
--------
--......