________________
द्विसन्धानमहाकाव्यम्
जलाशयं दिशि दिशि पङ्कजीविनं नवोत्थितं नियतिपु देशकालयोः । पिष्ठमिव विद्विषं भुवि प्ररोपयन्नतुलमवाप' यः फलम् ||२३||
जलाशयमिति यो नृपति: अनुलमसाधारणं फल्लब्ध प्राप किं कुर्वन् ? दिशि दिशि विद्विषं शत्रुं तथा प्ररोपयन् किं कृत्वा पूर्वे विम स्वस्वस्थानात् प्रचाल्य कासु सतीषु देशकालयोर्नियतिषु कथम्भूतं सन्तं जडाशयं खडचेतस्कं पङ्कजीविनं पङ्केन पापेन जीवतीयेशील पुनः नवोत्थितं नूतनसमुत्पन्नभलब्धमूलत्वादसहायगित्यर्थः । अधुनोपमानस्यार्थः प्रददते । इन यथा पृष्ठिकं व्रीहिं विशेषं दिशि दिशि प्ररोपयन् काश्चित्यामरा दिर्विपुलं फलं प्राप्नोति किं कृत्वा पूर्व देशकाल्योर्नियतिषु विग मल्त्यिा कीदृशं रान्तं जलाशय जलमेवाशयः स्थानं यस्य तं तथोचं पङ्कजीविनं पङ्गात् कर्दमात् जीव आत्मा अस्यास्तीति तं तथोक्तं नवोत्थितमिति शेषः ॥२३॥ सुहृज्जनं क्रशयति यः स्म कर्कशं पदानतं द्विषमपि तं व्यगाहत । निजं मलं क्षिपति हि वार्द्धिरुद्धतं नदीनदं समुपनतं विगाहते || २४||
सुहृदिति - यो नृपतिः कर्कशं निर्दयं तुहजन (मित्रलोक) क्रशयति स्म सचकार । ( लोकप्रसिद्ध) पदानतं चरणपतितं द्विपमपि (शत्रुमपि ) व्यगाहत स्वीचकार । अर्थान्तरं न्यस्यति —
३२
वार्द्धिः समुद्रो (हि स्फुटं ) निजम् ( आत्मीयम् ) उद्धतम् (उत्कट) म बहिः क्षिपति वहिः कुरुते । समुपनतं (सम्यक् ) प्रीभूतं नदोनदं पूर्ववाहिन्यो निम्नगा नद्यः पश्चिमवाहिन्यो नयो नदाः नद्यश्च नदाच नदीनदं विगाहते गृह्णाति' 'गुणग्राहकोऽयमिति दर्शितम् ||२४||
विवर्द्धितानतिकठिनानखानिव प्रियानित्र स्खलितगतीन्समुच्छिनत् ।
पोष यस्तमिह नयेन विक्रिया भवत्यपि स्वपठितमन्त्रतो भयम् ||२५|| विवर्द्धितानिति - यो नृपतिः विवर्द्धितान् वृद्धिं प्रापितान् अतिकटिनान् अतिनिग्रहृदयान् स्वलिरागतीन् स्त्वलिते पापे गतिर्वेषां तान् प्रियानपि नखानिव समच्छिनत् सम्यक् चिच्छेद । अत्र वासनेयम् - यथा सम्पन्नर्वितान् निर्दयान् पापीयसः प्रियानपि सतः आत्मीयोच्चपदादुत्थाय स्तोकपदे स्थापयामास । यथा दिवा कीर्तिः वृद्धिंगतान् कररुहान् भ्रष्टगतीन् प्रियान् पाणिपादशोभाविधायिनो नखान् छिनतीर्थः ।
हुआ तथा अनायास ही सुख-शान्तिरूपी फलोंको देता हुआ वह राजा जनताके लिए कल्पवृक्षके समान था क्योंकि कल्पवृक्ष भी मर्यादापालक भोगभूमि में होते हैं तथा पुष्टतने शाखायुक्त होते हैं और इच्छा मात्रले वे दश प्रकारकी भोग-सामग्री देते हैं ||२५||
शुभ ग्रहों तथा अनुकूल देशकाल में तुरन्त हुए मूढमति तथा पापाचारी शत्रुको सय दिशाओं में पराजित करके वह विनम्र हो जानेपर फिर धानके समान स्थापित करता था और इससे अतुल सम्पत्तिको प्राप्त करता था । धान के लिए भी कीबड़ले पूर्ण वालावादिको उचित समय तथा देशमें खूब जोत कर जब विधि वर्ष ले तक उगने के बाद ही रोप देनेसे वह खूब फलता है ||२३||
वह राजा कठोर अथवा निर्दय मित्रको भी दण्ड देता था तथा चरणों में नत शत्रुको भी अपनाकर उठाता था । समुद्र भी अपने कूड़े-कचरे को बाहर फेंक देता है और नीचेकी ओर बहनेवाली नदियों तथा नदोंको अपने में मिला लेता है ||२४||
स्वयं उन्नत पद पर नियुक्त किन्तु अत्यन्त निर्दयं तथा पापमार्ग में प्रवृत्त अपने प्रियलोको भी नखोंकी तरह काटकर फेंक देता था [ नख भी मनुष्य स्वयं चढ़ने देता है, कठोर होते हैं और बहुत बढ़ जानेपर चलना-फिरना कठिन कर देते हैं] यह उन्हीं लोगों
१. अलब्ध- द. । २. अत्र नीतिमत्व कौशल्य मुपदर्शितम् । - इलेपालंकारः - प., द. ३. चरणन्यस्तमस्तकम्प, द. 1 ४. उक्तार्थदृष्टान्तेन द्रव्यत्याचार्य: प द । ५. स्वीकरोति प., -. । ६. गुणग्राहकत्वेन विवेचकत्वं समुपदर्शितम् । अर्थान्तरन्यासालङ्कारः-प, द । ७. प्रचाल्य
- प., दु. १