________________
द्वितीयः सर्गः न विक्रमः शरभनिपातसन्निभः शृगालवद्भयवहुलो न यो नयः ।
न निन्द्यते स्वयमनुकम्प्यते परैर्नयेन वा चरितमधत्त तादृशम् ॥२०॥
नति-न्यस्य नृपतेः विक्रमः पौरुषं शरभनिपातसन्निभः 'शरभस्याप्टापदस्य सन्निपातेन सन्निभः तुल्यो नाभूत् । अत्रायम्भावः -विवेकविकलो हि अष्टापदः किल लीलया विचित्रोदनवनाविधानोपपन्नो नखरा.
रैमत्तगातङ्गगण्डस्यलं विदार्य पृष्ठोद्भवचरणचतुटबमध्ये निक्षिप्य तं च मृतकुथितगजेन्द्रप्रूयसम्भवैर्जन्नुजातैविदार्यमाणो नियत इत्यनया युक्त्या चोऽपर्यालोचिततया विहितो विक्रमः स्वस्य मरणाय जायते स न बभूवेति भावः । शृगालयलयबहुलो नयः भयं बहुलं प्रचुर यस्मिन् यस्येति वा रस तथाभूतो नयः तस्य नृपते बभूव । कस्येव शृगालस्येव । अन तात्पर्यम्
शृगालल्य बथा समाश्रीजन्तुजातमागेकमालोकं चकितचकितत्वेन प्रपलायनमिति ताशो नृपतन: बभूवति भावः । त्वयमात्मना ताशं चरितं यो नृपतिरधत्व कुदवान् येन चरितेन परैः शत्रुभिज निन्द्यो । न निन्द्राधिपतीक्रियते । नानुकम्प्यते नानुकम्पाविषयी कियत इति ।।२०।।
यदा व्यरित्सदरिमदित्सदेष या धनं तदारुषदतुषच यः परम् ।
प्रकोपसम्माविषयो गुणः फलं विनोद्मावट इव यस्य सन्ददे ॥२१॥
यदेति --यो नृपतिर्यदा यसिन् काले अरि रिपुं व्यरित्सत् हन्तुमैच्छत् वा अथवा धनं हिरण्यादिद्रव्यमदित्सत् दानुसैच्छत् पर केवलं तदा तन्मिन् काले अरुषत् सृष्टवान् अनुपञ्च तुष्टवान् च । अत्र कारणापेक्षया रोपतोषव्यवस्थितन्धेता बभूति भावः । उद्भाद्विना कुसुममन्तरेण बट इव न्यग्रोध इव यस्यावनीश्वरस्य प्रकोपसम्पादधिपयो रोषतोपगोचरो गुणः फलं रुन्ददे समयच्छत् । अत्र यदैव हपहिर्षलक्षणो गुणो ह्युत्पन्नस्तदैव फलप्रदानकाल्यापनामकापीत् । समुच्चयालकारः ॥२१॥
प्ररोपयनयभुवि मूलसन्तति प्रसारयन् दिशि बहुशाखमन्वयम् ।
फलं दिशन विपुलमपुष्पयापनं जनस्य यः समजनि कल्पभूरुहः ॥२२।।
प्ररोपयन्निति—यो नृपः जनस्य भूरुहः सुरपादपः समजनि अभूत् किं कुर्वन् नयमुवि नीतिभूमौमूलसन्ततिं दुर्गाध्यक्षधनाध्यक्षकमध्यक्षसेनापतिपुरोहितामात्यज्योतिःशास्त्रज्ञा हि मूलं क्षितिपतीनां मूलस्य सन्तति सन्तान प्ररोपयत् स्थापयत् । उक्तञ्च
__ "भाण्डागारी चमूभर्ता दुर्गाध्यक्षः पुरोहितः।
कर्माध्यक्षोऽथ दैवज्ञो मन्त्री मूलं हि भूभृताम् ॥१॥ दिशि आशायां न्य हुशारखं वलयः शाखाः पुत्रपौत्रादयो बत्र तथा मृतमन्वयमाम्नायं प्रसारयन् विस्तारयन् अपुष्पयापजमनायासलभ्यं विपुलं प्रधुरं फलं दिदान् संयच्छन् कत्यवृक्षोऽयेवंभूतः नयभुवि न्यायभूमौ मूलसन्ततिं नेत्रसमूह प्ररोफ्यन् अधोऽधो नयन् अन्वयं बुध्नम् बहुशाखं प्रचुरविटपस्थानं प्रसास्यन् प्रतानीकुर्वन् विपुलमपुष्पयापनं न पुष्पवद्यापनाकालगमनिका यत्र तदिन्थंभूतं फलं दिशान्निति । रूपकालङ्कारः ॥२२॥
उसका पराक्रम सिंहके अविचारितामण और आत्मविनाश सदृश न था और न उसका कुटनीतिका प्रयोग मालके समान अत्यधिक भीत होकर चलनेका था। अपितु इस राजाका कुछ ऐसा आचरण था जिसके कारण न तो शत्रु उसकी निन्दा कर पाते थे और न उन्हें इसपर अनुग्रह करनेका ही अवसर मिलता था ॥२०॥
यह राजा जब शत्रुका संहार करना चाहता था तभी रुप होता था अथवा जय धनादि देनेकी इच्छा करता था तभी प्रसन्न होता था। उसकी रोपणता तथा प्रसन्नतारूपी गुण वट वृक्षके समान बिना फूल दिये ही फल दे देते थे ॥२१॥
राजनीति रूपी भूमिके ऊपर भण्डारी, सेनापति, दुर्गपाल आदि राजतन्त्रके सातों मूलोंको स्थिर करता हुआ, समस्त दिशाओं में अपने कुलके ही शाखा राजीको प्रसार करता
१. शार्दूलस्थ-प., द. । २. समुखयालंकारः-५., द. । ३. भूभर्ता-द.। भूतभर्ता---प. ।