________________
३७
द्विसन्धानमहाकाव्यम्
एवं प्रतिसम्बन्धिनी क्रिया तथा बहिर्वाह्य प्रदेशे बल्लवं गोपालम् । अटवीषु अरण्यानीषु वनेचरं भिलं पुरि नगयों वणिग्जने किराटकोप्रचन्तम् । पुरसीम्नि नगरसीमायां योगिनं भट्टारकं कौस्कादियपधारिणं गूढपुरुषं नृपसुतबन्धुमन्त्रिषु नरपतितनयबान्धवसचिवेषु नियोगिनं व्यापारिणम् इल्पगेन नरफ्तेनीतिकौशल्यमुक्तम् । समुञ्चयः ।।१६||
वधूगृहे बधिरकिरातवामनं स्वरक्षया परबलसंग्रहेण च । ग्रयुक्तवान् प्रणिधिमनाकुलं पाखोधि यानि बुझेन .परैः ॥१७॥
वधूगृह इति-वधूगृहे रामामन्दिरे बधिरकिरातवामनं वधिरः प्रसिद्धः किरातो विकलाङ्गः वामनः कुल्जकः समाहारापेक्षकत्वं स्वरक्षया आत्माक्न तथा परबलहिण रिपुसैन्यपरिकलनेन सह प्रणिधि चरञ्च प्रयुक्तवान् प्रेरितवान् कथं यथा भवति अनाकुलम् विनासन्यासस्यशोगतया स्वीकृतमनोवैयावलम्बन यथा अतएव यो राजा परान इतरान शान अयोधि ज्ञातवान् नामताफ्नो राजा अपरैश्च शत्रुभिरपि न प्रतिबुबुधे न प्रतिज्ञात इति [ समुचयः ।।१७|| 1.-- अचाहयत्तुरगमवाहितं गजं न चाविशद्वनमविगाहित हितैः ।
ददर्श यः सपदि न सिद्धतापत समाययौ न तभवरोधमेककः ।।१८।।
अवायदिति-हितैः परीक्षितः नरैः अवाहितमनधिरुदं तुरगगरम गनं दन्तिनं च यो राजा नावायत् नाचाल्यत् । अविगाहितमनालोतिर वन कान्तारं नाविशत् न प्रविष्टवान् सपदि सहसा सिद्धतापसं वेषधारि तपस्विनं न ददर्श नालोकितवान् तथा से लोकप्रसिद्धवरोधमन्तःपुरमेशकः एकाकी सन् न समाययो न गतवान् । अत्र तात्पर्यम्-अन्तःपुररक्षिकाभिमहत्तरीभिः लभन्तःपुर माविशत् इत्यर्थः । अनेन नीतिकौशल्यभुपपादितम् ॥१८॥
इदं मया नयमपदिश्य वर्णितं शरं तु यः क्षिपति न यावदाहवे ।
शरासनं शरमिषधिं परोक्षिपत परं विर्यमनप्रवर्तकं महः ॥१९॥
इदमिति–मया काविना धनञ्जयेन नयमपदिश्य नीतिमाश्रित्य इदं पूर्वोक्तं वर्णितमधुना राज्ञो विक्रमो व्यावपर्यंते । अत्र तु प्रयोगादेवेदमुपलक्ष्यते । आहवे-संग्रामे प्रथमगेकं शरं यो राजा याचन क्षिपति न क्षेप्स्यति तावत् शरासनं धनुः शरं वाणभियुधि भरनां परः शत्रुः अक्षिपत् मुक्तवान् । अतएव परं केवलं यं राजानमनपवर्तकं नित्यं महत्तेजो विदुः विदन्तीति नीतिमन्त इति शेषः । विरोधालङ्कारः ||१९||
..........--
-----
-
-
-
-
-
-
-
-
--
--
-
-----
मात्मविश्वासपूर्वक अपनी रक्षा तथा शत्रुसेनाके वशीकरण साथ-साथ सर्वत्र गुप्तचरोंकाप्रयोग करता था। वह दूसरों को भलीभांति जानता था किन्तु शाके द्वारा इसका एक भी रहस्य न जाना गया था ।१७।।
उस घोड़े या हाथीपर नहीं चढ़ता था जिरूपर अनुगत आत्मीय जन न चैट चुके हों। उस वन में नहीं जाता था जिसमें पहिले उस आदमी न छूम आये हों। सिद्ध आदि येषधारी साधुओंसे सहसा भेट नहीं करता था और सन्तासुरमें कसी भी अकेला प्रवेश नहीं करता था ॥१८॥
यह वर्णन राजाकी नीतिनिपुणताको प्रधानता देनेके लिए किया है किन्तु उसका प्रताप ऐसा था कि कहीं पर भी उसका उल्लंशन नहीं होता था-शुद्ध जबतक वह बाण छोड़े तबतक ही शत्रु वाण, धनुप और तूणीरको भी फेंककर आत्मसमर्पण या पलायन कर देते थे ॥१९॥
1. नष्टकर्णः-प. द. । २. परीक्षितान्तःकरणैः--प., द, । ३. समुदयालदार:--प., -६० । ५. उप