________________
द्वितीयः सर्गः
अनारतमिति-अनारतमनवरतं स्वयमात्मना त्रिवर्ग्यपि त्रयाणां धर्मार्थकामरूपाणां वर्गाणां समाहारविवी धर्मममिभूय न हि तादृशमर्थोपार्जनम् तन्मूलत्वादर्थस्य यथैव नानुभवनाय कुठारच्छिन्नभूरुहप्रफुल्लपुलसम्भारः यथोक्तमर्थोपार्जनमन्तरेण न यथोक्तकामानुभवनम् सजलजलधरयुक्तजलमन्तरेण स्वच्छातुच्छपाठवजालानुभवनक्त् । कामानुभवनमन्तरेण न सन्तानोत्पत्तिः वारिणा दिना बीजाङ्करक्त् सन्तानाहते नार्थोंपयोगः रमणेन विना यथा विधवातरुणीतारुण्योपयोगः। अर्थोपयोगेन विना नो धर्मः यथा तपस्यया विना न स्वर्गफल्म विभूतयः ।
इत्यनया विरोधयुक्त्या साऽपि विवर्म्यपि यत् यस्य नरपतेनं व्यभिचरति स्म न' तत्याज कासु सतीषु वर्तमानासु तिसृषु शत्तिषु प्रभुमन्त्रोत्साहलक्षणासु स्वपरज्ञानविधायिन्यः प्रभुमन्त्रोत्साहशक्तिरूपास्तिसः शक्तयो | मार्गदी भूभतां विभूतिहेतवः। उसञ्च
"तिम्रो हि शक्तयः स्वामिमन्त्रोत्साहोपलक्षणाः ।
स्वपरज्ञा विधायिन्यो राज्ञां राज्यस्य हेतवः ॥१॥ तासु इति अपरायच्याहार्यमन्त्र । अतएव उ सम्बोधने क्रिल आश्चय किमाक्षेपे कि पदातयो भृत्या । व्यभिचरिष्यन्ति अपि तु न । एवं किमरातयः शत्रवः किं तुताः पुत्राः किं सहायता भित्रसमूहः । अत्राशेपालङ्कारः ||१४||
भुवस्तलं प्रतपति संभ्रमन् रविः शशी चरन् स्वयमभिनन्दयत्ययम् । चरैः स्थितः पुरि सचराचरं जगत्परीक्ष्य यः स्म तपति सन्धिनोति च ॥१५||
भुव इति-सुधस्तलं भूमितलं सम्भ्रमन् सञ्चरन् रबिरयं सूर्योऽयं प्रतपति सन्तापयति तथा चरन् शशी चन्द्रोऽयं स्वयमात्मनाभिनन्दयति प्रीणयति | यो भूमिपाल पुरि नगर्या स्थितः सन् चरैः स्वपरभण्डले कार्याकार्यावलोकने चक्षुगीय चरन्ति प्रवर्तते इति चराः तैः कृत्वा सचराचरं जगत् सजङ्गगाजङ्गमं भुवनं परीश्व आत्मप्रतीतियानीय तपति स्म सन्तापयाभास सन्धिनोति स्म च प्राणयाञ्चकार च । अन्न प्रतापनाहादनाभ्यो सूर्याचन्द्रमसादतिशेते स्मेति ! अतिशयोक्तिः ।।१५।।
कृषीवलं कृषिमुवि वल्लवं वहिर्वनेचरं चरमटवीध्वभुत यः । वणिग्जनं पुरि पुरसीम्नि योगिनं नियोगिनं नृपसुतवन्धुमन्त्रिषु ॥१६॥ कृषीवलमिति-यो राजा कृषिभुवि क्षेत्रभूमौ कृषीवल कुटुम्विकरूपं चरं गढपुरुषमन्वयुत प्रेरयाशकार ।
प्रभु-मन्त्र-उत्साह रूप तीनों समीचीन शक्तियोंका सर्वदा उपयोग करनेपर भी जिसने धर्म-अर्थ-काम रूपी त्रिवर्गका भी परस्परविरोधेन पालन किया था। अनुगामियों, पुत्रों तथा सहायकोंकी तो कहना ही क्या है इसके शत्रु भी मित्र के समान आवरण करते थे ॥१४॥
सूर्य स्वयं सारे संसारका परिभ्रमण करके उसे आतप देता है। चन्द्रमा भी संचार करता हुआ ही सृधिको अपनी चन्द्रिकासे आह्लादित करता है किन्तु यह दशरथ अथवा पाण्डराजा राजधानी में ही रहता हुआ स्थावर तथा जंगम संसारकी गुप्तचरोके द्वारा पूरी जानकारी रखता था और उनपर प्रसाद तथा निग्रह करता था ॥१५॥
कृषिके क्षेत्रमें उसने किसानको ही चर बनाया था, बाह्य प्रदेशों में ग्वालोंको तथा जंगलोंमें भील आदिको ही गुप्तचरने पदपर नियुक्त किया था, शहरोंमें व्यवसायियोंको, देशको सीमाओंपर फौलादि साधुओंको तथा अन्य राजाओं, राजपुत्रों, कुटुम्बियों तथा मंत्रियों में उनके कर्मचारियोंको चर बनाये था ॥१६॥ ___अन्तःपुरोंमें यहिरों, अपाङ्गो तथा कुछड़ापर चरत्वका भार था । इस प्रकार यह राजा
१. यत्र-६०, प० २. न परस्परं स्यजति स्म-२० । ३. विद्यमानासु-प०, द.। १. पल