________________
२८
द्विसन्धानमहाकाव्यम् श्रेणं दौर्ग व सौहार्द मौलं भारी कमाटवम् ।
पविधं च बलं माहुर्बुधा नीतिविपक्षणा ॥१॥ यन् यस्मात् कारणात् यस्य नरपते दीपि न दीप्तं बभूव किं दण्डपारुष्यकामवाक् पारुष्यार्थदूषणमद्यस्त्रीद्यूतपापर्द्धिकोपस्वभावं व्यसनसप्तकम्-उक्तच
"दण्डपारष्यकन्दर्पवाक्पारुष्यार्थदूपणम् ।
प्राकृतं सप्तकं प्रोक्तं नीतिशास्त्रविशारदैः ॥१॥ अतएव सप्तसु प्रकृतिषु स्वाम्यभात्यसुदकोशराष्ट्रदुर्गमित्रलक्षणासु स्थिरा निश्चला स्थितिरवस्थानमभवदभूत् | उत्तञ्च
___ "स्वाम्यमात्यः सुहृत्कोशो राष्ट्र दुर्ग तथा बलम् ।
प्राकृत सहक प्रोक्त नीतिशास्त्रविशारदः ॥१॥ [ का. नी. १] एतेन नरपतेजितेन्द्रियत्वं प्रदर्शितम्। विवयं यः प्रियमहिषीं युवाधिपं स्वमप्यतः परमुपनीय लक्ष्यताम् ।
सदोपधाविधिभिरमात्यमेकशो यथोचितं पदमनयद्विशोधितम् ॥१२॥
विवज्येति-यो नृपतिः सदा सर्वकालं यथोचितं (यथा) योग्य विशोषितं निर्वाध पदं पदघीममात्य सचिवं महत्तरं पुरोहितं दण्डनायकञ्च अनयत् नीलवान् कथमेकशः एकमेकं किं कृत्वा पूर्व विवयं वर्जयित्वा किं किं प्रियमहिषी पराशी सुवाधिपं मुख्यकुमार स्वापि च नि कत्ला जला शिमोगभानीय नीत्वा कथम्भूतं परं केभ्यः अत एभ्यः नियमहिण्यादिभ्यः कैः कृत्वा उपधाविधिभिः । धमार्थकामभयपु बाजेन परचित्तपरीक्षणमुपधा तस्या विधयो विधानानि तैस्तथोक्तैः । उक्तञ्च
"छलेन परचित्तानां धर्मार्थकामभीतिषु ।
परीक्षण विधीयेत सोपधा कथ्यते बुधैः ॥१॥ समुच्चयः ॥१२॥ वणिकपथे खनिपु वनेषु सेतुपु बजेषु योऽहनि निशि दुर्गराष्ट्रयोः ।
गुणाधिकं धनमववर्द्धदुद्धतं यशोधनं ध्रुवमुपचेतुमुज्ज्वलम् ।।१३॥
वणिगिति-ध्रुवमहमेवं मन्ये उज्ज्वलं शुभ्रभुद्धत नुस्वणं यशोधनभुपचेतुमुपचयं नेतुं गुणाधिक गुणैरौदार्यादिलक्षणैरधिकं प्रचुरं धनं कनकादिकमहनि दिवसे निशि रात्रौ अववर्द्धत् वृद्धि प्रापयामास । क क वणिक्यथेषु वणिजां मार्गेषु खनिषु रत्नोत्पत्तिस्थानेषु वनेषु कान्तारेषु सेतुपु समुद्रतटेषु बोपु गोकुलेषु दुर्गराष्ट्रयोश्च "यस्थानि (भि) पोगात परे दुःखं गच्छन्ति दुजनोद्योगविषया वा स्वस्य (विजिगोपोः) आपदो गमयसीति दुर्गम्" नी. वा. २०१३] स्वाभाविकमाहार्य द्विविधम् । “पशुधान्यहिरण्यसम्पदा राजते शोभते इति राष्ट्रम्" [नी. वा. १९. १] इति उत्प्रेक्षा--१३॥
अनारतं तिसृषु सतीषु शक्तिषु त्रिवर्ण्यपि व्यभिचरति म न स्वयम् । पदातयः किमु किमरातयः सुता सहायता किन किल यस्य बन्धुता ॥१४॥
अपने आप, पहरानी तथा युवराजके अतिरिक्त अमात्य आदि प्रत्येक महान् अधिकारीको किसी व्याजसे प्रत्येक विषयकी कसौटीपर कसके ही उसके योग्य निर्दोष तथा स्थिर पदपर उसकी नियुक्ति करता था ॥१२॥
निश्चित ही वह राजा निर्मल तथा पर्याप्त यशरूपी घनको संचित करनेके लिए ही व्यवसायियोंसे भरे बाजारों, खनिक क्षेत्रों, अरण्यो, समुद्र तीरोंपर स्थित पत्तनी, पशुपालकोंकी बस्तियों, दुर्गों तथा राष्ट्रोंमें गुणांकी अपेक्षा प्रचुर मात्रामें सम्पतिको बढ़ा रहा था ॥१३॥
१. तम् । विरद्धवानलङ्कारः-द, प० ।