________________
२६
द्विसन्धानमहाकाव्यम्
यत यतोऽपकृतत्वादपकारं स्मरन् ' मन्त्रं भिनत्तीति कवेरभिप्रायः । अथवा परेररातिभिर्महते भणिहिरण्यादिना सन्तोष्य भेदिते पण्डिते रहस्येकान्ते नामन्त्रयत यतः पण्डितत्वादुम्बरकृमिन्यायेन चेतोऽन्तः प्रविश्य परोपरीधादव भिनत्ति पञ्चकं नयमिति टीकाकर्तुर्मतम् ।
एतेन नरपतेराकारादिनः जनानामन्तर्मनः परि (ज्ञान) लक्षण कौशल्यनुपदर्शितम् । उक्तञ्च"आकारैरिङ्गितैर्मया चेष्टया भाषणेन च ।
नेत्रवयविकारेण गृह्यतेऽन्तर्गतं मनः ॥१॥ [म. स्मृ. ८२५]
पञ्चकनयस्य लक्षणम् – कर्मणामारम्भोपायः पुरुषद्रव्यसंपन्, देशकालविभागो, विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गमन्त्रः । उक्तञ्च
"सहायाः साधनोपायो देशकालयलाबलम् ।
fayde प्रतीकारः पची मन्त्र इष्यते ॥ ३॥ [ का. सी. १६/५६ ] स्वर्पयन् गुरुमधिदेवतामिच स्ववान्धवं गुरुमिव बहमन्यत । सदापि यः स्वमिन सहायमास्तिकः कुलोचितं तुहृदमिवानुजीविनम् ॥७॥
स्वमिति - स्वमात्मानमर्पयन ददानो गुरुमाचायें पितरं वा अधिदेवतामिव कुलदेवीमिव स्वबान्धवम् आत्मभ्रातरं गुरु मन पितरमित्र सदापि सर्वकालं सहायं सहकारिणं स्वमिवात्मानमिव कुलोचितं कुलेनाम्नायेनोचितम् योग्यसनुजीविनमनुचरं सुहृदमच भित्रभित्र आस्तिको धार्मिको धो राजा वह्नमन्यत अधिकमासी. दित्युपमा ॥|७||
यथायथं विधिषु चतुर्विधानया व्ययुज्यत क्षणमपि राजविद्या |
नियुक्तया न च यदुपायचिन्तया व्यमुच्यत क्वचिदपि यो न सेनया ||८|| यथायथमिति यथायथं यो यत्य स्वभावो यथायथं विधिषु वनकार्येषु नियुक्तया व्यवहृतया चतुविधानया चतुःप्रकारया राजविद्यया आन्वीक्षिकी यी बाली- दण्डनीतिलक्षणया उपायचिन्तया च सामभेद: प्रदानदण्डस्वभावया च यत् यस्मात् कारणात् क्षणमपि अन्तर्मुहूर्त्तयपि न व्ययुज्यत न परित्यक्तः । अतः कारणात् कचिदपि कस्मिश्चित्स्थानेऽपि सेनया गजलन्दनयपतिरूपया न व्यमुच्यत न निर्मुक्तः राजविद्याया निरूपणम्
"आन्वीक्षिक्वात्मविज्ञानं धर्माधर्मौ प्रयीस्थितौ ॥
अर्थानध तु कर्तायां दण्डनीत्यां नयानयाँ ॥2॥ [ का. नी. २७ ] ----समुच्चत्रालङ्कृतिः ||८||
विविध शास्त्रोंकी शिक्षा देनेके कारण जिसके बहुतसे गुरु (बहुगुरु ) हुए थे तथापि वह (नीतिमार्ग पर चलाने के कारण) संसारका एकमात्र (एकगुरु) सहा गुरु था। वह प्रिय तथा अनुकूल, अविवेकी तथा अत्यन्त विरुद्ध अथवा शत्रुओं के द्वारा पूजित पण्डित के सामने नहीं अपितु एकान्त में सहाय आदि पञ्चांग नीतिपर मन्त्रणा करता था ॥ ६ ॥
यह श्रद्धालु दशरथ अथवा पाण्डु गुरुको कुलदेवताके समान मानकर अपनी सम्पत्ति देता था । अपने भाई-बन्धुओंको गुरुके समान बहुत मानता था । अपने अनुगामियोंको सदा ही अपने समान समझता था तथा अपने वंशके अनुरूप सेवकोंको भी मित्रके समान सम्मान देता था ॥७॥
उपस्थित यथायोग्य समस्त कार्योंको करते समय वह आन्वीक्षिकी त्रयी वार्ता-दण्डनीति इन चार प्रकारकी राजविद्या व्यवहार तथा सामादि उपायोंके विचारको एक क्षणके भी लिए नहीं छोड़ता था अतएव वह कहीं भी गज, रथ, अश्व, पदातिमय चतुरंग सेनासे भी अलग न होता था ॥ ८॥
१. स्मारं स्मार प० । २ दन्तदयं दध २. समुवालङ्कारः-०, प० । ४. अधिष्ठितया ५० ।